नवीदिल्ली [भारत], राष्ट्रियपात्रता-सह-प्रवेशपरीक्षास्नातक (NEET UG) 2024 कृते परामर्शप्रक्रिया अग्रे सूचनापर्यन्तं स्थगिता इति आधिकारिकसूत्रैः उक्तम्।

सर्वोच्चन्यायालयेन ६ जुलै दिनाङ्के आरभ्यमाणस्य NEET UG परामर्शस्य विलम्बं कर्तुं नकारितस्य अनन्तरं एषः विकासः अभवत्।

मध्यांतरे। काङ्ग्रेस-महासचिवः जयराम-रमेशः NEET-UG-पङ्क्तौ प्रधानमन्त्री नरेन्द्रमोदी-नेतृत्वेन केन्द्रसर्वकारं लक्ष्यं कृत्वा अवदत् यत् लक्षशः युवानां भविष्यं तेषां हस्ते केवलं असुरक्षितम् अस्ति।

"समग्रः NEET-UG विषयः दिने दिने दुर्गतिः भवति। अजैविकः पीएम तस्य जैविकशिक्षामन्त्री च स्वस्य प्रदर्शितस्य अक्षमतायाः असंवेदनशीलतायाः च अधिकं प्रमाणं योजयन्ति। अस्माकं लक्षशः युवानां भविष्यं तेषां हस्ते केवलं असुरक्षितम् अस्ति। काङ्ग्रेसनेता X.

केन्द्रसर्वकारेण सर्वोच्चन्यायालये उक्तं यत्, NEET-UG 2024 परीक्षायां गोपनीयतायाः बृहत्प्रमाणस्य उल्लङ्घनस्य प्रमाणस्य अभावे सम्पूर्णपरीक्षायाः परित्यागः तर्कसंगतः न भविष्यति।

५ मे दिनाङ्के आयोजितां NEET-UG परीक्षां पूर्णतया त्यक्त्वा २०२४ तमे वर्षे प्रश्नपत्रस्य प्रयासं कृतवन्तः लक्षशः ईमानदाराः अभ्यर्थिनः "गम्भीररूपेण खतरे" भविष्यन्ति इति शिक्षामन्त्रालयेन उक्तम्।

केन्द्रेण सर्वोच्चन्यायालये लम्बितस्य याचिकानां समूहस्य विषये शपथपत्रं दाखिलम् अस्ति यत् NEET-UG 2024 इत्यस्य परिणामान् पुनः आह्वयितुं परीक्षां नवीनतया कर्तुं च निर्देशं याचते, यत्र आयोजिते परीक्षायां कागजस्य लीकेजस्य, कदाचारस्य च आरोपः कृतः अस्ति।

सर्वोच्चन्यायालयः जुलैमासस्य ८ दिनाङ्के प्रकरणानाम् श्रवणं करिष्यति।

याचिकासु प्रतिक्रियारूपेण मन्त्रालयेन उक्तं यत् परीक्षायाः रद्दीकरणाय, "अनुमानानाम्" "अनुमानानाम्" आधारेण पुनः परीक्षणस्य च याचिकासु उद्धृताः प्रार्थनाः अङ्गीकृताः भवेयुः।

तया सर्वोच्चन्यायालये अपि सूचितं यत् राष्ट्रियपरीक्षणसंस्थायाः (एनटीए) परीक्षाणां प्रभावी, सुचारु, पारदर्शकसञ्चालनस्य उपायान् सुचयितुं उच्चस्तरीयसमित्याः गठनं कृतम् अस्ति।

इदानीं एनटीए-संस्थायाः सर्वोच्चन्यायालये नीट्-यूजी-परीक्षायाः रद्दीकरणस्य विरोधं कृत्वा शपथपत्रमपि दाखिलं कृत्वा कथितं कदाचारः केवलं पटना-गोधरा-केन्द्रेषु एव अभवत्, व्यक्तिगत-प्रसङ्गाणाम् आधारेण सम्पूर्णा परीक्षा रद्दी न कर्तव्या इति च उक्तम्।

NEET-UG इत्यस्य पवित्रतायाः विरुद्धं कथितकागजस्य लीकस्य विच्छिन्नप्रसङ्गैः महाभियोगः कर्तुं न शक्यते, ये अत्यल्पसंख्याकाः अभ्यर्थिनः एव सीमिताः सन्ति इति।

एनटीए द्वारा आयोजिता NEET-UG परीक्षा देशे सर्वकारीयनिजीसंस्थासु MBBS, BDS, AYUSH, इत्यादिषु सम्बद्धेषु पाठ्यक्रमेषु प्रवेशस्य मार्गः अस्ति।

भारतीयजनतापक्षस्य नेतृत्वे राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) सर्वकारः नीट्-यूजी-परीक्षा २०२४-सञ्चालने अनियमितानां कारणात् विपक्षस्य तापस्य सामनां कुर्वन् अस्ति।

अपूर्वं ६७ छात्राः ७२० अङ्केषु ७२० अङ्कानां सम्यक् अंकं प्राप्तवन्तः, येन देशे सर्वत्र अराजकता, अनेके विरोधाः च अभवन् ।

एषः विषयः केन्द्रीय-अनुसन्धान-ब्यूरो (CBI) इत्यस्य हस्ते अस्ति ।