अस्मिन् प्रकरणे राजदस्य उपरि अपि आलोचना वर्तते, यतः २० जून दिनाङ्के बिहारस्य उपमुख्यमन्त्री विजयसिन्हा इत्यनेन तेजस्वी यादवस्य व्यक्तिगतसचिवं प्रीतमकुमारं नीट्-पत्रस्य लीक-सम्बद्धं कृतम्।

विजयसिन्हा इत्यनेन आरोपः कृतः यत् प्रीतमकुमारः, नीट्-प्रकरणस्य प्रमुख-आरोपीषु अन्यतमस्य सिकंदरकुमार-यादवेण्डु-इत्यस्य कृते कक्षं बुकं कृतवान् ।

सोमवासरे नीट्-प्रकरणस्य सीबीआइ-समित्याः कृते स्थानान्तरणं कृत्वा राजद-संस्थायाः आधिकारिक-एक्स-हैण्डल्-मध्ये संजीव-मुखिया-पत्न्याः ममता-देवी-इत्यस्य सीएम-नीतीश-कुमारस्य, कैबिनेट-मन्त्री श्रवणकुमारस्य, जदयू-एमएलसी-नीरज-कुमारस्य, अन्यैः च सह छायाचित्रं अपलोड् कृतम्

एक्स इत्यस्य विषये राजद-पक्षेण एनडीए-नेतृणां संजीव-मुखिया-सहितस्य कथितसम्बन्धस्य विषये अपि प्रश्नाः उत्थापिताः ।

“NEET प्रश्नपत्रस्य लीकप्रकरणस्य किङ्ग्पिन् संजीवमुखियां कः उद्धारयति? किं न सत्यं यत् संजीवमुखियायाः पत्नी ममतादेवी एनडीए-अन्तर्गतं निर्वाचनं कृतवती, सा च जदयू-पक्षस्य नेता अस्ति?

“किं न सत्यं यत् संजीवमुखिया-परिवारस्य मुख्यमन्त्री-निवासस्थानस्य प्रत्यक्षपरिधिः अस्ति, सः सीएम-नीतीशकुमारस्य, शक्तिशालिनः स्थानीयमन्त्री च अतीव समीपे अस्ति?

“किं न सत्यं यत् संजीवमुखियायाः सीएमओ-मध्ये एकेन शक्तिशालिना अधिकारीणा सह उत्तमः सम्बन्धः अस्ति?” राजदः X विषये स्वस्य पोस्ट् मध्ये पृष्टवान्।

राजदस्य पदेन आरोपः कृतः यत्, “किं न सत्यं यत् शीर्षशासकनेतृत्वस्य प्रत्यक्षहस्तक्षेपेण बीपीएससी-संस्थायाः शिक्षकनियुक्तेः तृतीयचरणस्य कागदस्य लीकस्य आरोपः कृतः अपि अयं परिवारः स्वतन्त्रतया भ्रमति?”

"अधुना यावत् सर्वेषां कागद-लीक-कृतानां मास्टरमाइण्ड्-जनाः केवलं जदयू-एनडीए-नेतृभिः सह किमर्थं सम्बद्धाः सन्ति? एतत् संयोगः वा प्रयोगः वा?" राजदः स्वपदे पृष्टवान्।

नालन्दानिवासी संजीव मुखिया सम्प्रति पलायने वर्तते। तस्य पत्नी ममतादेवी २०२० तमस्य वर्षस्य विधानसभानिर्वाचने लोजपाटिकटेन प्रत्याशी आसीत् ।