नवीदिल्ली, प्रायः ६० प्रतिशतं एमएसएमई-संस्थाः स्वव्यापारप्रक्रियाणां डिजिटलीकरणस्य योजनां कुर्वन्ति, ४३ प्रतिशतं च २०२५ तमे वर्षे स्वस्य डिजिटलीकरणबजटं वर्धयितुं योजनां कुर्वन्ति इति Vi (वोडाफोन् आइडिया) इत्यस्य उद्यमशाखायाः वी बिजनेस इत्यस्य अध्ययनेन ज्ञायते

मध्यम, लघु, सूक्ष्म उद्यमाः (MSME) भारतस्य अर्थव्यवस्थायाः मेरुदण्डः सन्ति, वर्तमानकाले देशस्य सकलराष्ट्रीयउत्पादस्य प्रायः ३० प्रतिशतं योगदानं ददति इति प्रतिवेदने उक्तम्।

अत्र अनेके अध्ययनाः सन्ति येषु सूचितं यत् एमएसएमई-संस्थाः २०२७ तमवर्षपर्यन्तं स्वस्य सकलराष्ट्रीयउत्पाद-योगदानं ३५-४० प्रतिशतं यावत् वर्धयिष्यन्ति ।

अतः एमएसएमई-संस्थाः स्वस्य विकासक्षमतां प्रकाशयितुं डिजिटलरूपान्तरणं स्वीकुर्वन्तु, २०४७ तमवर्षपर्यन्तं भारतं विक्षितभारतं (विकसित-अर्थव्यवस्था) करणाय च महत्त्वपूर्णां भूमिकां निर्वहन्ति इति उक्तम्।

'Vi Business ReadyForNext MSME Growth Insights Study' इत्यनेन 16 उद्योगेषु 1.6 लक्षं उत्तरदातृभ्यः अन्वेषणं प्राप्तम्।

"वित्तवर्षे २०२५ तमे वर्षे एमएसएमई-संस्थाः कार्यक्षेत्र-अनुकूलनात् (२९ प्रतिशतं), ग्राहकसङ्गतिं (१२ प्रतिशतं) च अपेक्षया व्यावसायिक-प्रक्रियाणां (५९ प्रतिशतं) डिजिटलीकरणं प्राथमिकताम् अददात्, येन भविष्य-प्रूफ-व्यापार-सञ्चालनस्य विकासस्य च आवश्यकता सूचयति । ५० प्रति cent of MSMEs focusing on business digitalisation plan to increase their budget," इति प्रतिवेदने उल्लेखितम्।

इदमपि उक्तवान् यत्, "43 प्रतिशतं एमएसएमई-संस्थाः २०२५ तमवर्षपर्यन्तं स्वस्य समग्रं डिजिटलीकरण-बजटं वर्धयितुं योजनां कुर्वन्ति । न्यून-डिजिटल-परिपक्वता-सूचकाङ्क (डीएमआई) येषु क्षेत्रेषु सन्ति ते डिजिटल-परिवर्तनस्य प्रति वर्धमान-प्रतिबद्धतां प्रतिबिम्बयन्तः स्वनिवेशं वर्धयितुं विशेषतया प्रवृत्ताः सन्ति।

IT-ITES (सूचनाप्रौद्योगिकी तथा IT-सक्षमसेवाः), वित्तीयसेवाः परिवहनं च शीर्षत्रयक्षेत्राणि आसन् ये सर्वाधिकं डिजिटलरूपेण परिपक्वाः इति रूपेण उद्भूताः

"डिजिटलीकरणस्य कारोबारेन सह प्रत्यक्षः सकारात्मकः सहसम्बन्धः अस्ति। ततः परं यथा यथा फर्मस्य आकारः वर्धते तथा तथा डिजिटलपरिपक्वतास्तरस्य भिन्नता संकुचिता भवति, यत् सूचयति यत् मध्यमतः बृहत्पर्यन्तं फर्माः डिजिटलीकरणं आलिंगितवन्तः तथा च सूक्ष्मलघुफर्मयोः मध्ये विकीर्णः डिजिटलस्वीकरणं भवति," इति उक्तवान्‌।

कोविड्-१९-काले यदा एमएसएमई-संस्थाः स्वकार्यक्षेत्राणां डिजिटलीकरणस्य प्राथमिकताम् अददात्, तदा २०२४ तमे वर्षे स्वग्राहकैः सह डिजिटल् रूपेण संलग्नतां प्रति ध्यानं गतं इति तत्र उक्तम्।

"भारतस्य जीवन्तं एमएसएमई क्षेत्रं, यत् ६.३ कोटिभ्यः उद्यमानाम् अभिमानं करोति, अस्माकं राष्ट्रस्य आर्थिकशक्तेः आधारशिला अस्ति। एते व्यवसायाः न केवलं विकासस्य इञ्जिनाः सन्ति, ये सकलराष्ट्रीयउत्पादस्य मोटेन ३० प्रतिशतं योगदानं ददति, अपितु महत्त्वपूर्णाः रोजगारनिर्मातारः अपि सन्ति, येषु 11 कोटिभ्यः व्यक्तिभ्यः विस्मयकारी कार्यरताः सन्ति ," इति वोडाफोन आइडिया लिमिटेड् इत्यस्य मुख्योद्यमव्यापारपदाधिकारी अरविन्दनेवाटिया अवदत्।