भोपालः, मध्यप्रदेशसर्वकारः राज्ये भगवान् रामः, भगवान् कृष्णः च सम्बद्धाः स्थानानि तीर्थस्थलरूपेण विकसितं करिष्यति इति मुख्यमन्त्री मोहनयादवः उक्तवान्।

राज्यराजधानी भोपालस्य प्रवेशस्थानेषु एतेषां देवतां समर्पितानां स्वागतद्वाराणां निर्माणमपि सर्वकारेण निर्णयः कृतः इति सः अवदत्।

शुक्रवासरे संस्कृतिपर्यटनविभागस्य समीक्षासभायां सीएम यादवः अस्य विषये निर्देशान् जारीकृतवान् इति एकः अधिकारी अवदत्।

यादवः अवदत् यत् मध्यप्रदेशसर्वकारः राज्ये भगवान् रामभगवतः कृष्णेन सह सम्बद्धानां स्थानानां पहिचानं कृत्वा तीर्थस्थलरूपेण विकासं करिष्यति।

सः विभागाय भोपालनगरस्य प्रवेशस्थानेषु भगवतः रामस्य श्रीकृष्णस्य च समर्पितानां स्वागतद्वाराणां निर्माणं कर्तुं तथा च परमरावंशस्य ११ शताब्द्याः राजा राजा भोजस्य, पौराणिकस्य विक्रमादित्यस्य च समर्पितानां प्रवेशद्वारानाम् स्थापनायाः योजनां च कृतवान् भारतीयसाहित्ये उल्लिखितः राजा ।

यादवः राज्यसीमासु प्रवेशद्वाराणि निर्मातुं अधिकारिभ्यः अपि निर्देशं दत्तवान् येन जनाः मध्यप्रदेशस्य धार्मिकमहत्त्वस्य संस्कृतिं, स्थानानि च ज्ञास्यन्ति इति अधिकारी अवदत्।

मुख्यमन्त्री प्रशासनं धार्मिकपर्यटनं प्रोत्साहयितुं धार्मिकस्थानानां विकासस्य योजनां चॉकं कर्तुं पृष्टवान्।

राज्ये सामान्यजनानाम् मध्ये भारतीयसंस्कृतेः दर्शनस्य च प्रसारार्थं राज्ये मानसजयन्तीयां गीतामहोत्सवस्य उत्सवस्य कार्ययोजनां कर्तुं विभागाय अपि कथितम्।

भगवान् राम भगवान् श्रीकृष्ण इत्यनेन सह सम्बद्धानां स्थानानां विकासः स्थानीयनिर्वाचितप्रतिनिधिनां साहाय्येन करणीयः इति यादवः अवदत्।

राज्ये पर्यटकानां संख्या वर्धमाना अस्ति इति उक्तवान् सः पर्यटनस्थलानां ब्राण्डिंग् इत्यस्य आवश्यकतायाः उपरि बलं दत्तवान्।

विभिन्नसङ्ग्रहालयद्वारा स्थानीयोत्पादानाम् धार्मिकपर्यटनस्य च प्रचारः करणीयः इति मुख्यमन्त्री अधिकारिभ्यः पृष्टवान्।