नवीदिल्ली, प्रमुखेषु अचलसम्पत्मञ्चेषु अन्यतमः मैजिकब्रिक्स् इत्यनेन सम्भाव्यक्रेतृविक्रेतृणां कृते सम्पत्तिमूल्यांकनसाधनं 'PropWorth' इति प्रारब्धम्।

उन्नतयन्त्रशिक्षण-एल्गोरिदम्-द्वारा संचालितं एतत् साधनं क्रेतृभ्यः विक्रेतृभ्यः च कस्यापि सम्पत्तिस्य अनुमानितमूल्यं मूल्याङ्कनार्थं सहायकं भविष्यति इति मैजिकब्रिक्स्-संस्थायाः मंगलवासरे विज्ञप्तौ उक्तम्।

15 वर्षाणां आँकडानां 30 मिलियनतः अधिकसूचीनां च प्रशिक्षितः PropWorth 30 नगरेषु 5,500 स्थानीयतासु 50,000 परियोजनानि कवरं करोति, यत्र अपार्टमेण्ट्, स्वतन्त्रगृहाणि, विला च समाविष्टानि विविधसम्पत्त्याः प्रकाराणां व्यापकमूल्यांकनं प्रदाति

मैजिकब्रिक्स् इत्यस्य अनुसारं विगतत्रिषु वर्षेषु आवासीयमागधायां २३.८ प्रतिशतं वृद्धिः अभवत्, यत्र प्रमुखनगरेषु सम्पत्तिमूल्यानि प्रायः ४२.६ प्रतिशतं वर्धितानि सन्ति

प्रोपवर्थ-उपकरणेन गृहस्वामिनः स्वस्य सम्पत्तिमूल्यानां आकलनाय सशक्ताः भविष्यन्ति, येन ९८ प्रतिशतं प्रभावशाली सटीकतादरः प्रदास्यति इति मैजिकब्रिक्स् इत्यनेन उक्तम्।

Magicbricks इत्यस्य मुख्यकार्यकारी सुधीर पै इत्यनेन उक्तं यत्, "अद्यतनस्य गतिशील-अचल-सम्पत्-बाजारे सटीक-सम्पत्त्याः मूल्याङ्कनं पूर्वस्मात् अपि अधिकं महत्त्वपूर्णम् अस्ति । PropWorth शीघ्रं सटीकं च सम्पत्ति-मूल्यांकनं सुनिश्चित्य आँकडा-सञ्चालित-अनुमानानाम् उपयोगं करोति, अनुमानं समाप्तं करोति । एषा स्पष्टता क्रेतारः विक्रेतारश्च सुष्ठु- आत्मविश्वासेन सूचितनिर्णयान्" इति।