नवीदिल्ली, रियल्टी फर्म एम 3 एम इण्डिया गुरुग्रामे स्वस्य नूतनविलासिता आवासपरियोजनायाः प्रायः ४००० कोटिरूप्यकाणां राजस्वस्य अपेक्षां कुर्वती अस्ति।

कम्पनी गुरुग्रामस्य गोल्फकोर्सविस्तारमार्गे नूतना आवासीयपरियोजना 'M3M Altitude' इति प्रारब्धवती यत्र सा ३५० विलासितानि अपार्टमेण्ट् निर्मास्यति।

एम 3 एम 1,200 कोटिरूप्यकाणां निवेशं करिष्यति अस्याः 4 एकरपरियोजनायाः विकासाय, यदा तु अनुमानितं विक्रयराजस्वं प्रायः 4,000 कोटिरूप्यकाणि अस्ति।

कम्पनी १० कोटितः ३० कोटिरूप्यकाणां मूल्यपरिधिषु अपार्टमेण्ट्-विक्रयं कुर्वती अस्ति ।

शनिवासरे विज्ञप्तौ कम्पनी अवदत् यत् तया पूर्वमेव प्रायः १८० यूनिट् १,८७५ कोटिरूप्यकाणि विक्रीताः सन्ति।

एम 3 एम समूहस्य अध्यक्षः सुदीप भट्टः अवदत् यत् - "एम 3 एम अल्टिट्यूड् इत्यस्य अनावरणात् आरभ्य वयं गृहक्रेतृभ्यः जिज्ञासानां रुचिनां च विशालः प्रवाहः दृष्टवन्तः।

इयं ४ एकरपरियोजना ६० एकरपरिमितस्य M3M Golf Estate नगरस्य भागः अस्ति ।

रियल एस्टेट् डाटा एनालिटिक फर्म प्रोपइक्विटी इत्यस्य अनुसारं दिल्ली एनसीआर इत्यस्मिन् आवासविक्रयः अस्मिन् वर्षे एप्रिल-जून-मासयोः मध्ये १०,१९८ यूनिट् यावत् वर्धितः यत् वर्षपूर्वस्य अवधिः ९,६३५ यूनिट् आसीत्

गुरुग्राम आवासबाजारे DLF, Signature Global, M3M इत्यादीनां अनेकविकासकानाम् परियोजनासु सशक्तं आवासविक्रयणं दृष्टम् अस्ति।