लोकसभानिर्वाचनार्थं तेलङ्गानादेशस्य समृद्धतमानां उम्मीदवारानाम् एकः भाजपायाः कोण्डाविश्वेश्वररेड्डी इति हैदराबादः चेवेल्लानिर्वाचनक्षेत्रात् १.७२ लक्षाधिकमतानां अन्तरेन विजयं प्राप्तवान्।

विश्वेश्वर रेड्डी ८,०९,८८२ मतं प्राप्तवान्, तस्य समीपस्थः प्रतिद्वन्द्वी काङ्ग्रेसपक्षस्य जी रंजीत रेड्डी ६,३६,९८५ मतं प्राप्तवान् ।

विश्वेश्वर रेड्डी नामकः अभियंता बीआरएस (तदा टीआरएस) इत्यनेन सह राजनैतिकजीवनस्य आरम्भं कृत्वा चेवेला-नगरस्य सांसदः अभवत् । सः दलं त्यक्त्वा काङ्ग्रेस-पक्षे सम्मिलितः अभवत्, २०१९ तमस्य वर्षस्य सामान्यनिर्वाचनं च असफलः अभवत् । पश्चात् सः भाजपा-पक्षे सम्मिलितः ।

सः मद्रासविश्वविद्यालयात् विद्युत् अभियांत्रिकीशास्त्रे स्नातकपदवीं प्राप्तवान्, अमेरिकादेशे एम.एस.

विश्वेश्वर रेड्डी इत्यनेन निर्वाचनाधिकारिभ्यः दाखिलस्य शपथपत्रस्य अनुसारं ४५६८ कोटिरूप्यकाणां पारिवारिकसम्पत्त्याः घोषणा कृता आसीत्।

रेड्डी इत्यस्याः अपोलो हॉस्पिटल इन्टरप्राइजेस् लिमिटेड् इत्यस्य ९७३.२२ कोटिरूप्यकाणां १७.७७ लक्षं भागाः ६,१७० रुप्यकाणि सन्ति, तस्य पत्नी संगीता रेड्डी इत्यस्य १५००.८५ कोटिरूप्यकाणां २४.३२ लक्षं भागाः सन्ति

संगीता रेड्डी स्वपित्रा डॉ सी प्रथाप रेड्डी इत्यनेन स्थापिते अपोलो हॉस्पिटल्स् ग्रुप् इत्यस्य संयुक्तप्रबन्धनिदेशिका अस्ति।