विभिन्नेषु पूर्वोत्तरराज्येषु निर्वाचनाधिकारिणः अवदन् यत् गणनाकेन्द्रेषु परितः च त्रिस्तरीयसुरक्षा स्थापिता अस्ति, यत्र बहूनां सीसीटीवीकैमरा अपि स्थापिताः सन्ति।

"मंगलवासरे प्रातः ८ वादने आरब्धस्य मतगणनायाः बहुपूर्वं वरिष्ठाधिकारिभिः नेतृत्वे पर्याप्तसङ्ख्यायाः सीएपीएफ-कर्मचारिणः स्वस्थानं स्वीकृतवन्तः" इति एकः निर्वाचनाधिकारी अवदत्, आरम्भे मतस्य अपेक्षया डाकमतस्य गणना क्रियते इति च अवदत् इलेक्ट्रॉनिकमतदानयन्त्राणां (EVMs) माध्यमेन मतदानं कृतं गण्यते स्म।

मतदानपरिषद् दिनव्यापी गणनाप्रक्रियायाः निरीक्षणार्थं बहूनां पर्यवेक्षकाणां सूक्ष्मपर्यवेक्षकाणां च नियुक्तिं कृतवान्

निर्वाचनआयोगस्य निर्देशानुसारं गणनाकेन्द्रेषु परितः च मोबाईलफोनेषु, फोटो/वीडियोग्राफीषु च विविधाः प्रतिबन्धाः स्थापिताः सन्ति।

त्रिपुरायाः मुख्यनिर्वाचनपदाधिकारी पुनीत अग्रवालः अवदत् यत् अष्टजिल्हेषु २० स्थानेषु लोकसभासीटद्वयस्य मतगणना क्रियते।

मणिपुरस्य मुख्यनिर्वाचनपदाधिकारी प्रदीपकुमारझा इत्यनेन उक्तं यत् संसदीयसीटद्वयस्य मतगणनायाः कृते ११ जिल्लामुख्यालयेषु २४ मतगणनाकेन्द्राणि स्थापितानि, अरुणाचलप्रदेशस्य तस्य समकक्षः पवनकुमारसैनः उक्तवान् यत्, स्थापितेषु २५ मतगणनाकेन्द्रेषु मतगणना क्रियते २५ जिल्हेषु २००० तः अधिकैः कर्मचारिभिः सह लोकसभासीटद्वयस्य मतगणनाम् आचरन्ति ।

मिजोरमस्य मुख्यनिर्वाचनपदाधिकारी मधुपव्यासः अवदत् यत् एकमात्रलोकसभासीटस्य कृते राज्ये १३ केन्द्रेषु द्विसहस्राधिकाः कर्मचारिणः मतगणनां कुर्वन्ति।

नागालैण्डस्य मुख्यनिर्वाचनपदाधिकारी व्यासन आर.इत्यनेन उक्तं यत् १७ गणनाकेन्द्रेषु एकललोकसभासीटस्य मतगणना क्रियते तथा च मेघालयस्य मुख्यनिर्वाचनपदाधिकारी बी.डी.आर. तिवारी इत्यनेन उक्तं यत् १३ गणनाकेन्द्रेषु मतगणना भवति - शिलाङ्गस्य अष्टौ तुरायाः पञ्च च।

निर्वाचनाधिकारिणः आशावान् यत् अपराह्णपर्यन्तं मतगणना, परिणामघोषणा च सम्पन्नः भविष्यति।