नोएडा, मतदातानां मतदानं वर्धयितुं लोकसभानिर्वाचनस्य पूर्वं नोएडानगरे SVEEP इत्यस्य अन्तर्गतं ३०० तः अधिकाः कार्यक्रमाः संचालिताः इति गुरुवासरे अधिकारिणः अवदन्।

कार्यक्रमेषु साइक्लोथन्, मैराथन्, सर्वमहिला रैली, ड्राइव्स् बी ट्रांसजेण्डर्, युवा, विशेषरूपेण समर्थाः जनाः इति ते अवदन्।

अधिकारिणः अवदन् यत् "नगरीय-उदासीनता" निरीक्षितुं क्षेत्रेषु निवासी-कल्याणकारी-सङ्घैः, आवास-समाजेषु अपार्टमेण्ट-स्वामि-सङ्घैः च सहकारेण अपि अभियानाः कृताः ।

व्यवस्थित मतदाताशिक्षा तथा निर्वाचनसहभागिता (SVEEP) मतदाताशिक्षा, मतदाता जागरूकता प्रसारण, मतदातासाक्षरताप्रवर्धनं च भारतस्य निर्वाचनआयोगस्य प्रमुखः कार्यक्रमः अस्ति।

नोएडा, ग्रेटे नोएडा च नगराणि समाविष्टे गौतमबुद्धनगरक्षेत्रे अद्यावधि लोकसभानिर्वाचने मतदातानां मतदानं न्यूनं दृश्यते।

निर्वाचनआयोगस्य आँकडानुसारं २०१९ तमे वर्षे लोकसभानिर्वाचने २०१४ तमे वर्षे ६०.३८ प्रतिशतं मतदातानां मतदानं ६०.४७ प्रतिशतं, २००९ तमे वर्षे च अगाधं ४८ प्रतिशतं मतदातानां मतदानं कृतम्

अस्मिन् निर्वाचनक्षेत्रे निरन्तरं मतदातानां मतदानं राष्ट्रस्य औसतात् न्यूनं भवति यत् २०१९ तमे वर्षे ६७.४० प्रतिशतं, २०१४ तमे वर्षे ६६ प्रतिशतं, २००९ तमे वर्षे ५८ प्रतिशतं च इति आँकडानि दर्शयन्ति

"अस्माभिः मतदानकक्षेषु सर्वा व्यवस्था कृता अस्ति तथा च मतदातानां मतदानस्य अपेक्षा अस्ति i बृहत्संख्या। अत्र व्यापकं जागरूकता अभियानं कृतम् अस्ति," इति जिलादण्डाधिकारी तथा जिलानिर्वाचनपदाधिकारी मनीषकुमारवर्मा अवदत्।

१६ मार्च दिनाङ्के आदर्श आचारसंहितायां आरोपणस्य घोषणां कुर्वन् वर्म् इत्यनेन उल्लेखितम् आसीत् यत् निर्वाचनक्षेत्रे केषाञ्चन नागरिकानां मध्ये "नगरीय उदासीनतायाः" परिणामः अस्ति यत् पूर्वं अत्र मतदातानां मतदानं न्यूनम् अभवत्

जिला समाजकल्याण तथा SVEEP अधिकारी शैलेन्द्र बहादुर सिंह जब से एमसी लागू हुआ, इस क्षेत्र में लगभग 300 छोटे-बड़े मतदाता जागरूकता कार्यक्रम मधुमक्खी आयोजित किया गया है।

"वयं विद्यालयेषु महाविद्यालयेषु च छात्राणां कृते सम्पर्कं कृतवन्तः, जागरूकतां जनयितुं i मार्केट्, सिनेमा हॉल, बसस्टैण्ड्, ऑटो स्टैण्ड् च अभियानं कृतवन्तः" इति सिङ्गः अवदत्।

"एतत् प्रथमवारं यत् मतदानकक्षाः नोएडा तथा ग्रेटर नोएडा इत्यत्र केषाञ्चन बृहत् समूह आवाससमाजानाम् अन्तः स्थापिताः भविष्यन्ति। वयं क्षेत्रेषु समाजेषु च, ग्रामेषु च निवासिनः यावत् गतवन्तः" इति सः अजोडत्।

अधिकारी अवदत् यत् जागरूकता-अभियानस्य भागरूपेण सर्व-महिला-सभायाः, मैराथन-क्रीडायाः च आयोजनं कृतम्, हिजड़ैः, विशेष-सक्षम-युवकैः विशेष-सभायाः अपि आयोजनं कृतम्।

सिंगः अजोडत् यत्, "'नुक्काड नाटक', 'प्रभात फेरी' च एकस्मिन् बि-मध्ये विभिन्नेषु स्थानेषु आयोजिताः आसन्, येन मतदाताः स्वस्य मताधिकारस्य उपयोगं कर्तुं च जागरूकतां जनयन्ति।

गौतमबुद्धनगर शुक्रवासरे मतदानं करोति, तत्र 14.50 लक्षं पुरुषाः, 12.24 लक्षं महिलाः, 119 तृतीयलिंगं च सहितं 26.75 लक्षं पञ्जीकृतमतदाताः सन्ति इति आधिकारिकतथ्यानुसारम्।