श्रीनगर, राष्ट्रीयसम्मेलनस्य नेता आगा सैयद रुहुल्लाह मेहदी गुरुवासरे श्रीनगर लोकसभा निर्वाचनक्षेत्रस्य नामाङ्कनपत्राणि दाखिलं करोति यत् आगामिमासे चतुर्थचरणस्य निर्वाचने निर्वाचनं कर्तुं गच्छति।

नेकपा अध्यक्ष फारूक अब्दुल्ला, उपाध्यक्ष उमर अब्दुल्ला जम्मू-कश्मीर काँग्रेस अध्यक्ष विकर रसूल इत्यनेन सह मेहदी इत्यनेन श्रीनगरस्य उपायुक्तस्य बिलाल मोहि-उद-दीन भाटस्य समक्षं नामांकनपत्राणि दाखिलानि, ये निर्वाचनक्षेत्रस्य थ रिटर्निंग अधिकारी अस्ति।

पत्रकारैः सह वार्तालापं कुर्वन् मेहदी नामकः प्रभावशाली शिया-नेता अवदत् यत् - "विजयस्य आशा भवतः पुरतः अस्ति। परन्तु विजयस्य हानिस्य वा अपेक्षया अधिकं महत्त्वपूर्णं वस्तु अस्ति यत् जनानां भावनाः तस्य (विजयस्य) प्रति संयोजयितुं हो, द sentiments the have not been able to express in the last four years, and were not given a opportunity to express, निर्वाचनेन तेभ्यः सः अवसरः प्रदत्तः।

फारूक अब्दुल्लाहः उक्तवान् यत् मेहदी इत्यस्य निर्वाचनक्षेत्रात् विजयस्य विषये दलं आशावादी अस्ति यत् "वयं नामाङ्कनपत्रं दातुं अत्र स्मः तथा च वयं ईश्वरं प्रार्थयामः यत् सः सफलः भवतु" इति नेकपाठस्य वरिष्ठनेता पत्रकारैः सह उक्तम्।

पूर्वं मेहदी स्वस्य गृहनगरात् मध्यकश्मीरमण्डलस्य बुद्गामतः श्रीनगरं प्रति शतशः समर्थकैः सह कार-सभायां गत्वा अत्रैव उपायुक्तकार्यालयं प्राप्तवान्

नेकपा श्रीनगरात् दलस्य युवापक्षस्य अध्यक्षस्य सलमानसागरस्य कवरिंग् उम्मीदवारस्य नामाङ्कनं अपि प्रदत्तवती अस्ति।

मेहदी, सागर सहित उन्नीस अभ्यर्थिनः निर्वाचनक्षेत्रात् नामाङ्कनं प्रदत्तवन्तः।

श्रीनगर लोकसभा निर्वाचनक्षेत्रस्य नामाङ्कनं दाखिलीकरणस्य अन्तिमतिथिः i गुरुवासरः। मे १३ दिनाङ्के निर्वाचनक्षेत्रे निर्वाचनं भविष्यति।