पीएनएन

मुम्बई (महाराष्ट्र) [भारत], जुलाई ५: LoanXpress.com, वर्मिलियन फाइनालिटिक्स इत्यस्य स्वामित्वं विद्यमानं डिजिटल मञ्चं लघु-मध्यम-आकारस्य उद्यमानाम् सहायतायै समर्पितं वर्तते ( SMEs) भारते ऋणदातृभ्यः ऋणपुञ्जं सुरक्षितुं। अधुना एव मञ्चेन जलवायुपरिवर्तनस्य, नियामकमागधानां, निवेशकानां अपेक्षाणां च विषये वर्धमानचिन्तानां प्रतिक्रियारूपेण ईएसजी (पर्यावरण, सामाजिकं, शासनं च) अनुसन्धानक्षेत्रं प्रति स्वस्य ध्यानं विस्तारितम् अस्ति

LoanXpress.com इत्यस्य मुख्यकार्यकारी सौदामिनी भाट् इत्यनेन उक्तं यत्, "ईएसजी सिद्धान्तान् स्वरणनीतिषु निवेश्य कम्पनयः स्वस्य सम्पूर्णसञ्चालनेषु, क्रयणतः उत्पादनपर्यन्तं, स्थायित्वं चालयितुं शक्नुवन्ति वितरणम् एषः समग्रदृष्टिकोणः सुनिश्चितं करोति यत् मूल्यशृङ्खलायाः प्रत्येकं चरणं स्थायित्वलक्ष्यैः सह संरेखितम् अस्ति, येन अधिककुशलं संसाधनानाम् उपयोगः, अपव्ययस्य न्यूनीकरणं, परिचालनलचीलतां च सुदृढां भवति न्याय्यश्रमप्रथाः।"ईएसजी-मापदण्डाः, येषु स्थायित्वं, नैतिकशासनं, सामाजिकदायित्वं च सन्ति, तेषां महत्त्वं वर्धते यतः पर्यावरणीयसामाजिकविषयेषु वैश्विकजागरूकता वर्धते ईएसजी सिद्धान्तान् स्वसञ्चालनेषु एकीकृत्य व्यवसायाः न केवलं हितधारकाणां अपेक्षां पूरयितुं शक्नुवन्ति अपितु जोखिमानां प्रबन्धनं कर्तुं शक्नुवन्ति तथा च स्थायित्वसम्बद्धानां अवसरानां पूंजीकरणं कर्तुं शक्नुवन्ति।

ईएसजी सफलतां प्राप्तुं सम्पूर्णे मूल्यशृङ्खले जागरूकताम् उत्थापयितुं अत्यावश्यकम्। ईएसजी-महत्त्वस्य विषये कर्मचारिणः, आपूर्तिकर्ताः, ग्राहकाः च सहितं सर्वेषां हितधारकाणां संलग्नीकरणं महत्त्वपूर्णम् अस्ति । LoanXpress.com उत्तमप्रथानां साझेदारी कर्तुं तथा च ESG सिद्धान्तानां स्वीकरणं प्रोत्साहयितुं प्रशिक्षणकार्यक्रमानाम्, कार्यशालानां, सहकारिमञ्चानां च वकालतम् करोति।

LoanXpress.com इत्यस्य निदेशकः प्रतापसिंहनाथनीः अवदत् यत्, "पर्यावरण-सामाजिक-विषयाणि व्यवसायानां कृते जोखिमान् अवसरान् च उपस्थापयन्ति। कम्पनयः नियामकदण्डस्य, प्रतिष्ठाक्षतिस्य, परिचालनस्य च सामनां कुर्वन्ति पर्यावरणस्य उल्लङ्घनस्य अथवा सामाजिक-अदायित्वस्य कारणेन व्यवधानं भवति तथापि एतेषां विषयाणां सम्बोधनेन नवीनतायाः, विपण्यभेदस्य, प्रतिस्पर्धात्मकलाभस्य च अवसराः प्राप्यन्ते, सक्रियरूपेण पर्यावरण-चिन्तानां निवारणेन पर्यावरण-अनुकूल-उत्पादानाम्, सेवानां च विकासः भवितुम् अर्हति सततता।"विश्वव्यापी सर्वकाराः ईएसजी रेटिंग् अनुज्ञापत्रं नीतिमानकीकरणं च इत्यादीनां उपक्रमानाम् माध्यमेन ईएसजी-प्रथानां पोषणं कुर्वन्ति । भारते व्यावसायिकदायित्वस्य स्थायित्वस्य च प्रतिवेदनस्य (BRSR) मानकानां प्रवर्तनेन कम्पनीनां कृते स्वस्य ईएसजी-प्रदर्शनस्य प्रतिवेदनार्थं व्यापकरूपरेखा प्रदत्ता भवति एते मानकाः ईएसजी-प्रकटीकरणानां पारदर्शितां, उत्तरदायित्वं, तुलनीयतां च वर्धयन्ति, निवेशकानां हितधारकाणां च सूचितनिर्णयेषु सहायतां कुर्वन्ति ।

ईएसजी इत्यस्य उदयेन ग्रीनबण्ड् इत्यादीनां नवीननिवेशोत्पादानाम् निर्माणं प्रेरितम् अस्ति । एते ऋणसाधनाः नवीकरणीय ऊर्जापरिकल्पनाः, स्थायिमूलसंरचनाविकासाः च समाविष्टाः सकारात्मकपर्यावरणप्रभावयुक्तानां परियोजनानां वित्तपोषणार्थं निर्धारिताः सन्ति हरितबन्धननिवेशकानां कृते पर्यावरणसौहृदपरियोजनानां समर्थनस्य अवसराः प्राप्यन्ते, तथा च प्रतिफलं अर्जयन्ति ।

सौदामिनी भाट् इत्यनेन अपि उक्तं यत्, "प्रभावनिवेशः वित्तीयप्रतिफलनस्य सामाजिकप्रभावस्य च द्वयोद्देश्ययोः उपरि बलं ददाति। एतत् वित्तीयप्रतिफलस्य पार्श्वे सकारात्मकसामाजिकपर्यावरणपरिणामान् जनयितुं प्रयतते। निवेशकाः अधिकाधिकं तादृशान् अवसरान् अन्विष्यन्ते ये स्वमूल्यानां सङ्गतिं कुर्वन्ति तथा च सामाजिककल्याणे योगदानं ददति।" स्थायिनिवेशाः दीर्घकालीनमूल्यं लचीलतां च चालयितुं शक्नुवन्ति।"ईएसजी सिद्धान्तानां निगमरणनीतिषु एकीकरणं लचीलं, उत्तरदायी, भविष्याय सज्जं च व्यवसायं निर्मातुं रणनीतिकम् अनिवार्यम् अस्ति। आपूर्तिश्रृङ्खलासु स्थायित्वं चालयित्वा, जागरूकतां वर्धयित्वा, पर्यावरणीयसामाजिकविषयाणां सम्बोधनं कृत्वा, सर्वकारीयपरिकल्पनानां लाभं गृहीत्वा, प्रभावनिवेशं आलिंगयित्वा, हरितबाण्ड् इत्यादीनां नूतनानां वित्तीयउत्पादानाम् विकासेन च कम्पनयः दीर्घकालीनमूल्यं निर्मातुं शक्नुवन्ति तथा च स्थायिभविष्यस्य योगदानं दातुं शक्नुवन्ति।

ऋण एक्सप्रेस् एकः प्रमुखः वित्तीयसल्लाहकारः अस्ति यः निगमस्य, एनबीएफसी तथा एआईएफ कृते कार्यशीलपुञ्जवित्तस्य आवश्यकताः, संरचितऋणं, व्यापारवित्तं, ऋणसिण्डिकेशनं च वर्धयितुं विशेषज्ञः अस्ति।

तेषां विशेषज्ञता कस्यापि संस्थायाः मूलव्यापाररणनीत्यां ध्यानं दातुं शक्नोति, येन कम्पनीयाः अनुभविनां दलस्य उपरि तनावपूर्णं धनसङ्ग्रहस्य उपद्रवः त्यजति।अस्य कम्पनीयाः स्थापना बीकन ट्रस्टीशिप इत्यस्य सीईओ प्रतापसिंह नाथनी इत्यनेन सौदामिनी भाटस्य कौस्तुभकुलकर्णी इत्यस्य च नेतृत्वे कृता अस्ति। सौदामिनी LoanXpress मुख्यकार्यकारीरूपेण, कौस्तुभः निदेशकरूपेण च प्रमुखः अस्ति ।

कम्पनी प्रोफाइल - https://loanxpress.com/