जूनमासे समाप्तस्य मासत्रयस्य परिचालनलाभः १९५.३ अरब वोन (१४२ मिलियन डॉलर) यावत् न्यूनीभूतः इति अनुमानितम् अस्ति यत् गतवर्षस्य समानकालस्य ४६०.६ अरब वोनः आसीत् इति एलजीईएस इत्यनेन विज्ञप्तौ उक्तम्।

"लिथियम इत्यादिधातुमूल्यानां न्यूनतायाः कारणात् ईवी बैटरी मूल्येषु भारः अभवत्, तथा च वाहननिर्मातृणां न्यूनमागधायाः परिणामेण लाभस्य न्यूनता अभवत्" इति वक्तव्ये उक्तम् इति योन्हाप् समाचारसंस्थायाः समाचारः।

उद्धृतकालस्य ८.७७ खरब वोनतः विक्रयः ३० प्रतिशतं न्यूनीभूतः ६.१६ खरब वन् यावत् भविष्यति इति अनुमानितम् अस्ति ।

अन्तिम-उपार्जनस्य आँकडानि जुलै-मासस्य २५ दिनाङ्के प्रकाशितानि भविष्यन्ति इति कम्पनी अवदत्।

लेग्स् वैश्विक-ईवी-विपणनानि स्थगित-चरणस्य मध्ये पश्यति, यत् "खड्गम्" इति प्रसिद्धम्, यत् ईवी-इत्यस्य व्यापक-अनुमोदनात् पूर्वं भवति ।

कम्पनी इत्यनेन उक्तं यत् ईवी-माङ्गस्य अस्थायी मन्दतायाः अभावेऽपि कार-बैटरी-आपूर्तिकर्तारूपेण स्वस्य प्रतिस्पर्धां सुदृढां कर्तुं केन्द्रीक्रियते।

अस्मिन् मासे आरम्भे एलजीईएस इत्यनेन रेनॉल्ट् एस.ए.-सङ्गठनेन सह २०३० पर्यन्तं पञ्चवर्षपर्यन्तं फ्रांसीसीकारनिर्मातृणां ईवी-माडलस्य कृते लिथियम-आयरन-फॉस्फेट् (LFP) पाउच-प्रकारस्य बैटरी-आपूर्तिः कर्तुं सौदाः कृता