नवीदिल्ली, पश्चिमबङ्गदेशे वैद्यैः प्रचलति विरोधस्य मध्यं कोलकातानगरस्य आरजी कार मेडिकल कॉलेज् एण्ड् हॉस्पिटल इत्यस्मिन् निवासीवैद्यस्य बलात्कारस्य हत्यायाः च अनन्तरं स्वयमेव आरब्धस्य प्रकरणस्य मंगलवासरे सर्वोच्चन्यायालयस्य श्रवणं कर्तुं शक्यते।

सर्वोच्चन्यायालयेन सायं ५ वादनपर्यन्तं कार्यं आरभ्यत इति निर्देशस्य अभावेऽपि निवासीवैद्याः हड़तालं निरन्तरं कुर्वन्ति इति कारणेन सुनवायी महत्त्वं गृह्णाति। १० सितम्बर् दिनाङ्के राज्यसर्वकारेण दण्डात्मककार्याणि परिहरितुं यत् तेषां कार्यानुपस्थित्या ९ सितम्बर् पर्यन्तं २३ रोगिणां मृत्युः अभवत् इति दावान् कृतवान्, यस्मिन् दिने अन्तिमे समये प्रकरणस्य श्रवणं जातम्।

अत्रान्तरे पश्चिमबङ्गसर्वकारेण सोमवासरे विरोधं कुर्वन्तः कनिष्ठवैद्याः "पञ्चमवारं अन्तिमवारं च" वार्तायां आमन्त्रिताः आसन्, यत् गतिरोधस्य समाप्त्यर्थं, सर्वकारस्य तेषां च संवादस्य असहमतिम् उड्डीयतुं असफलतायाः द्वौ दिवसौ अनन्तरम् प्रस्तावितायाः सभायाः लाइव-स्ट्रीमिंग् विषये।

विरोधं कुर्वतां कनिष्ठवैद्यानां कृते ईमेलद्वारा राज्यस्य मुख्यसचिवः मनोजपन्तः तान् मुख्यमन्त्री ममता बनर्जी इत्यस्याः कालीघाटनगरस्य निवासस्थानं सायं ५ वादने प्राप्तुं आह। सोमवासरे वार्तायां कृते।

बनर्जी १४ सितम्बर् दिनाङ्के विरोधस्थलं गत्वा आन्दोलनशीलवैद्यानां कृते जैतुनस्य शाखां विस्तारितवती, तेषां माङ्गल्याः पूर्तयः भविष्यति इति आश्वासयितुं प्रयतमाना अपि अद्यापि फलं न प्राप्तवन्तः।

शनिवासरे प्रस्ताविता सभा पतिता, आन्दोलनकारिणः दावान् कृतवन्तः यत् सी.एम. तेषां लाइव-प्रसारणस्य आग्रहं सर्वकारेण अङ्गीकृत्य वैद्याः बनर्जी-निवासस्थाने प्रवेशं कर्तुं न अस्वीकृतवन्तः आसन् ।

सर्वोच्चन्यायालयस्य जालस्थले अनुसारं सुओ-मोतु-प्रकरणं मंगलवासरे मुख्यन्यायाधीशः डी वाई चन्द्रचूडः न्यायाधीशः जे.बी.

कनिष्ठवैद्यैः अदम्यविरोधस्य, विशालजनआक्रोशस्य च मध्यं सीजेआइ-नेतृत्वेन ९ सितम्बर् दिनाङ्के "चालन्" इत्यस्य अनुपस्थितेः चिन्ताम् उक्तवती आसीत्, यत् कनिष्ठवैद्यस्य शवं अग्रे प्रेषयति इति प्रमुखदस्तावेजः, यस्य बलात्कारः, हत्या च अभवत् आर जी कर मेडिकल कॉलेज एण्ड हॉस्पिटल, पोस्टमार्टम कृते, तस्य समक्षं प्रस्तुताभिलेखात् पश्चिमबङ्गसर्वकारात् प्रतिवेदनं याचितवान्।

राज्यसर्वकारेण प्रतिकूलकार्याणि परिहरितुं विरोधं कुर्वन्तः निवासीवैद्याः पुनः कार्यं आरभ्यत इति अपि निर्देशं दत्तवान् आसीत्।

सर्वोच्चन्यायालयस्य निर्देशः राज्यसर्वकारस्य प्रतिनिधित्वं कुर्वतः वरिष्ठवकीलस्य कपिलसिब्बलस्य आश्वासनस्य अनन्तरम् अभवत् यत् यदि ते पुनः कार्यं आरभन्ते तर्हि तेषां विरुद्धं दण्डात्मकस्थानांतरणसहितं कोऽपि कार्यवाही न क्रियते।

मंगलवासरे शीर्षन्यायालयस्य कार्यवाही तस्य निर्देशस्य अनुपालनं न कृत्वा तीक्ष्णतया अवलोकिता भविष्यति।

अगस्तमासस्य २२ दिनाङ्के सर्वोच्चन्यायालयेन कोलकातापुलिसः कनिष्ठवैद्यस्य शवः चिकित्सालये प्राप्तस्य अनन्तरं अप्राकृतिकमृत्युप्रकरणस्य पञ्जीकरणे विलम्बस्य कारणेन विदारितः आसीत्, तत् "अत्यन्तं विक्षोभजनकम्" इति उक्तवान् आवश्यकानि प्रक्रियात्मकानि औपचारिकतानि पूर्णानि कर्तुं यावत् समयः भवति इति अपि प्रश्नं कृतवान् ।

कोलकातानगरे देशस्य अनेकनगरेषु च मार्गविरोधाः प्रचण्डाः भवन्ति स्म, तदा शीर्षन्यायालयेन वैद्यानाम् अन्येषां च स्वास्थ्यसेवाव्यावसायिकानां सुरक्षां सुरक्षां च सुनिश्चित्य प्रोटोकॉलं निर्मातुं १० सदस्यीयं राष्ट्रियकार्यदलस्य (एनटीएफ) गठनं कृतम् आसीत्

एतत् घटनां "भयानकं" इति उक्त्वा सर्वोच्चन्यायालयेन एफआईआर-दाखिलीकरणे विलम्बं कृत्वा सहस्राणि जनानां राज्यसञ्चालितसुविधायाः तोड़फोड़ं कर्तुं अनुमतिः दत्ता इति कारणेन राज्यसर्वकारस्य निन्दनं कृतम् आसीत्

९ अगस्तदिनाङ्के अस्पतालस्य वक्षःस्थलविभागस्य गोष्ठीभवनस्य अन्तः गम्भीराः चोटचिह्नानि सन्ति इति चिकित्सकस्य शरीरं प्राप्तम्।

परदिने अस्य प्रकरणस्य सन्दर्भे एकः नागरिकस्वयंसेवकः गृहीतः ।

अगस्तमासस्य १३ दिनाङ्के कलकत्ता उच्चन्यायालयेन कोलकातापुलिसतः जाँचस्य स्थानान्तरणं सीबीआइ इत्यस्मै आदेशः दत्तः आसीत्, यया अगस्तमासस्य १४ दिनाङ्के अन्वेषणं आरब्धम् आसीत् ।