चतुर्थे त्रैमासिके परिचालनात् इस्पातमेजरस्य राजस्वं नियामकरूपेण दाखिलीकरणस्य अनुसारं पूर्ववर्षस्य समानकालस्य ४६,९६२ कोटिरूप्यकाणां तुलने ४६,२६९ कोटिरूप्यकाणां कृते सीमान्तरूपेण न्यूनीभवति।



कम्पनीयाः व्ययः अस्मिन् त्रैमासिके ४४,४०१ कोटिरूप्यकाणि यावत् वर्धितः यत् एकवर्षपूर्वं ४३,१७० कोटिरूप्यकाणां व्ययः अभवत् ।



अस्मिन् त्रैमासिके अन्ये आयः १८ प्रतिशतं न्यूनाः भूत्वा ४५१ कोटिरूप्यकाणि अभवन् ।



कम्पनी उक्तवती यत् समाप्तस्य अर्धसमाप्तवस्तूनाम् इन्वेण्ट्री परिवर्तनं, प्रगतिशीलकार्यं, व्यापारे स्टॉक् च सम्बद्धं तस्याः व्ययः १६५ कोटिरूप्यकात् ५३ कोटिरूप्यकाणि यावत् वर्धितः।



"ग्लोबाबाजारेषु पुनर्भण्डारणस्य माङ्गं दृष्ट्वा निर्यातस्य अवसरस्य उपयोगः इन्वेण्ट्री-परिसमापनार्थं कृतः इति कारणतः १३.२ मिलियन टन निर्यातस्य QoQ महती वृद्धिः अभवत् । भारतीयसञ्चालनात् विक्रयस्य २० प्रतिशतं निर्यातः अभवत् इति कम्पनीयाः वक्तव्ये उक्तम्।