नवीदिल्ली, जेएसडब्ल्यू एमजी मोटर इण्डिया इत्यनेन बुधवासरे उक्तं यत् देशे सर्वत्र विद्युत्वाहनानां सार्वजनिकचार्जिंगमूलसंरचनायाः वर्धनार्थं शेल् इण्डिया इत्यनेन सह सम्बन्धः कृतः।

साझेदारीनुसारं जेएसडब्ल्यू एमजी मोटर इण्डिया ग्राहकाः वाहनचार्जिंग् कृते देशे सर्वत्र शेल् इत्यस्य विस्तृतं ईंधनस्थानकजालस्य लाभं ग्रहीतुं शक्नुवन्ति।

जेएसडब्ल्यू एमजी मोटर् इत्यनेन विज्ञप्तौ उक्तं यत्, सहमतिपत्रानुसारं शेल् इण्डिया सम्पूर्णे भारते विभिन्नेषु स्थानेषु सीसीएस ५० किलोवाट् तथा ६० किलोवाट् डीसी फास्ट् चार्जर् परिनियोजयिष्यति, येन ईवी चार्जिंग नेटवर्कं सुदृढं भविष्यति तथा च ईवी उपयोक्तृणां कृते दीर्घदूरयात्रायाः सुविधा भविष्यति।

जेएसडब्ल्यू एमजी मोटर इण्डिया इत्यस्य मुख्यवृद्धिपदाधिकारी गौरवगुप्तः अवदत् यत् शेल् इण्डिया इत्यनेन सह अस्माकं साझेदारी स्थायिगतिशीलतायाः प्रति अस्माकं साझीकृतप्रतिबद्धतां प्रकाशयति तथा च देशे ईवी-अनुमोदनं त्वरितरूपेण कर्तुं साहाय्यं करिष्यति।

आधारभूतसंरचनायाः विस्तारेण ईवी-द्रुत-चार्जिंग् अधिकं सुलभं, सुलभं च भविष्यति तथा च ईवी-ग्राहकाः उपद्रव-रहित-दीर्घ-दूर-यात्रायाः योजनां कर्तुं समर्थाः भविष्यन्ति इति सः अजोडत्।

शेल् इण्डिया मार्केट्स् निदेशकः संजय वर्की इत्यनेन उक्तं यत् एतस्याः साझेदारीयाः उद्देश्यं डिजिटल एकीकरणस्य ग्राहककेन्द्रितपरिकल्पनानां च लाभं गृहीत्वा देशे विद्युत्वाहनानां व्यापकरूपेण स्वीकरणं प्रवर्तयितुं वर्तते।