जम्मू-जम्मू-कश्मीर-पुलिस-महानिदेशकः आर आर स्वैनः बुधवासरे अवदत् यत् केन्द्रीयक्षेत्रस्य सुरक्षास्थितौ कानूनप्रवर्तनसंस्थानां सुरक्षाबलानाञ्च पूर्णनियन्त्रणम् अस्ति।

डीजीपी इत्यनेन उक्तं यत् त्रयः-चतुर्वर्षपूर्वस्य तुलने भयस्य प्रमाणं महत्त्वपूर्णतया न्यूना अस्ति तथा च कश्मीरे इदानीं कानूनव्यवस्थायाः स्थितिः बहु उत्तमः इति बोधयति स्म, यत् लोकसभानिर्वाचनस्य सफलसञ्चालनेन स्पष्टम् अस्ति।

"सत्यं तु एतत् यत् इदानीं अपि कानूनप्रवर्तनस्य सुरक्षाबलस्य च नियन्त्रणं, उपरि हस्तः च (जम्मू-कश्मीरस्य सुरक्षास्थितौ) अस्ति। व्यवस्थिततां निर्वाहयितुम् (आतङ्क-पारिस्थितिकीतन्त्रे) दबावः निर्वाह्यते" इति सः अवदत् अत्र संवाददातारः।जम्मू-कश्मीरे क्षीण-सुरक्षा-स्थितेः विषये प्रश्नानाम् उत्तरं दत्त्वा स्वैनः अवदत् यत्, "प्रश्नाः सर्वदा पृष्टाः सन्ति यत् यदा घटनाः भवन्ति तदा सुरक्षा-स्थितिः कथं श्रेष्ठा इति वक्तुं शक्नुमः? जनानां मध्ये भयम् अस्ति। अत्र स्पष्टीकरणं महत्त्वपूर्णम् अस्ति।" .अस्माकं पुरतः सुरक्षास्थितिः अस्ति।

जम्मू-कश्मीरे जीवनस्य सर्वेषु क्षेत्रेषु कानूनव्यवस्था पूर्णतया प्रचलति इति डीजीपी प्रतिपादितवान्।

"आतङ्कवादिनः संख्यायाः दृष्ट्या तथा स्थानीयभर्ती, कानूनव्यवस्था, शिलापातस्य दृष्ट्या -- प्रत्येकस्मिन् पक्षे भवन्तः व्यवस्थां प्राप्नुवन्ति। भयस्य प्रमाणं त्रय-चतुर्वर्षपूर्वस्य तुलने निश्चितरूपेण न्यूना अस्ति" इति सः अवदत्।स्वैनः अपि अवदत् यत् जीवनस्य समग्रतालतः एतत् स्पष्टम् अस्ति -- व्यवसायानां, विद्यालयानां, सार्वजनिकसुविधानां च संचालनम्, यत्र दुकानानि, परिवहनं, सार्वजनिकवस्तूनि च सन्ति।

"अस्माकं व्यवस्था, जीवनस्य लयः च स्थापितः" इति सः प्रतिपादितवान् ।

सः अवदत् यत् सीमापारतः घुसपैठः निरन्तरं वर्तते, जम्मू-कश्मीरे आतङ्कवादिनः धक्कायन्ते।"विदेशीयाः आतङ्कवादिनः सन्ति ये घुसपैठं कर्तुं समर्थाः सन्ति। सुरक्षासंस्थायां वयं सर्वे एतत् अवगताः स्मः, तत् स्वीकुर्वन्ति च। सुरक्षासंस्थायाः कोऽपि तस्मात् न लज्जते" इति डीजीपी अवदत्।

सः घुसपैठस्य निवारणस्य आव्हानानि निर्दिष्टवान् ।

"यथा मया सर्वदा उक्तं, अस्माकं दीर्घसीमा अस्ति या छिद्रपूर्णा अस्ति, यत्र जङ्गलानि, नदीक्षेत्राणि, कठिनाः भूभागाः, स्थलाकृतिक-आव्हानानि च सन्ति। शत्रुः आतङ्कवादिनः धक्कायितुं नूतनानि तन्त्राणि अन्विष्यति। अतः अस्माकं हस्ते दृष्ट्या आव्हानं वर्तते मुख्यतया विदेशीयानां आतङ्कवादिनां विषये” इति सः अवदत्।स्वैन् इत्यनेन अपि उक्तं यत् एतेषां घुसपैठिनां समर्थनं कुर्वन्तः व्यक्तिः अपि एकं आव्हानं वर्तते। "केचन जनाः धनेन वा अन्यकारणेन वा प्रलोभिताः आतङ्कवादः पृथक्तावादः च इति अस्य सिण्डिकेट्-सङ्घस्य भागाः सन्ति, यस्य समर्थनं वैरिणः प्रतिद्वन्द्विनः सन्ति। एतत् एकं आव्हानं वर्तते" इति सः अवदत्।

डीजीपी उक्तवान् यत् उभयत्र आव्हानं -- विदेशीयानां आतङ्कवादिनः बन्दुकस्य बम्बस्य च आव्हानं, अत्र तेषां समर्थनं कुर्वतां कतिपयानां जनानां च आव्हानं -- दृढतया निबद्धौ स्तः।

बम्ब-बन्दूकानां आव्हानस्य प्रतिक्रिया नियोजितसुरक्षावास्तुकलाद्वारा क्रियते, यस्मिन् पुलिस, केन्द्रीय-अर्धसैनिक-बलाः, सेना च सन्ति इति सः अवदत्स्वैनः अवदत् यत् क्षेत्रस्य अन्तः आतङ्कवादस्य समर्थकानां सह अपि कानूनस्य अन्तर्गतं व्यवहारः क्रियते। "अस्माकं कृते अतीव समर्थाः सक्षमाः च अन्वेषणसंस्थाः सन्ति -- एनआईए, एसआईए, पुलिसदलानि च -- ये एतेषां बन्दरगाहकारानाम्, समर्थकानां, सुगमकर्तानां, शत्रु-एजेण्टानां च अपराधानां अन्वेषणं कुर्वन्ति" इति सः अवदत्

कश्मीरे सर्वं कुशलम् इति सर्वकारस्य दावानां विषये प्रश्नस्य उत्तरं दत्त्वा डीजीपी अवदत् यत्, "कृपया आँकडान् भयस्य स्तरं च पश्यन्तु। भवन्तः पश्यन्ति यत् कश्मीरस्य सुरक्षास्थितौ व्यवस्था अस्ति, दृश्यमानः परिवर्तनः च अस्ति।

लोकसभानिर्वाचनस्य सफलसञ्चालनं अस्य बृहत्तमं प्रमाणम् इति सः बोधयति स्म । "पूर्वं आतङ्कवादिनः पृथक्तावादीनां च भयात् निर्वाचनेषु सहभागिता प्रतिबन्धिता आसीत्। यदा एतत् भयं न्यूनीभूतं तदा मतदातानां सहभागिता वर्धिता। यदि कोऽपि तत् राजनैतिकवक्तव्यरूपेण अथवा आख्यानस्य निर्माणार्थं प्रक्षेपयति तर्हि वयं कुर्मः तस्मिन् पक्षे न पश्यन्ति" इति स्वैनः अवदत्।कस्यचित् नाम न उक्तवान् सः अवदत् यत् ये शत्रुविषये वदन्ति तेषां कृते भारतीयराज्येन एतादृशी स्वतन्त्रता प्रदत्ता भवति।

"भारतस्य वैभवः, भारतस्य लोकतन्त्रस्य विशालहृदयस्य च कारणं यत् एतत् भवन्तं विपरीतदृष्टिकोणं स्थापयितुं शक्नोति, यत् भवन्तः यस्मिन् व्यवस्थायां देशस्य च विरुद्धं निवसन्ति तस्यैव विरुद्धम् अपि" इति सः अवदत्।

सुरक्षास्थितौ कथं प्रभावः भविष्यति इति पृष्टः स्वेनः अवदत् यत्, "कठोरकानूनप्रवर्तनदृष्ट्या यावत् कानूनेन हत्या अपराधः इति उक्तं तावत् यावत् पुलिस-कानूनप्रवर्तनसंस्थाः अग्रे गत्वा हत्याः अपराधः इति सिद्धं करिष्यन्ति वधः ।"अतः तावत्पर्यन्तं पुलिसस्य दायित्वं दृढतया निर्भयतया च स्वकर्तव्यस्य निर्वहनं भवति। तत् शान्तिविघटनस्य विरुद्धं सुरक्षां सुनिश्चितं करोति, येन समाजस्य कतिपयेषु भागेषु चिन्ता उत्पन्ना अस्ति" इति सः अवदत्।

आतङ्क-पारिस्थितिकीतन्त्रस्य निवारणस्य वर्तमाननीतेः विषये डीजीपी अवदत् यत् एतत् कार्यं करोति इति सः मन्यते।

"वयं चर्चां वादविवादं च कर्तुं मुक्ताः स्मः, न केवलं अस्माकं सेटअपस्य अन्तः अपितु सार्वजनिकभाषणे। अस्मिन् विषये वयं सर्वथा अराजनैतिकाः स्मः। प्रश्नः अस्ति यत् वर्तमानः दृष्टिकोणः कार्यं करोति वा। यावत् कोऽपि तस्य विपरीतस्य प्रमाणं न दर्शयति तावत् कार्यं करोति। अस्माकं स्थितिः जम्मू-कश्मीरपुलिसः अस्ति यत् वयं प्राणानां रक्षणं कर्तुम् इच्छामः" इति सः अजोडत्।