सः सैन्यस्य व्यावसायिकसञ्चालनस्य प्रशंसाम् अकरोत्, परिचालनकेन्द्रीकरणं निरन्तरं स्थापयितुं च आग्रहं कृतवान् ।

पुलिस-सेना-सीआरपीएफ-योः संयुक्तकार्यक्रमे त्रयाणां हतानां आतङ्कवादिनां कृते प्राप्तानां शस्त्राणां गोलाबारूदानां च कृते पाकिस्तानस्य सेना अमेरिका-चीन-देशयोः क्रीतशस्त्राणि आतङ्कवादिभ्यः आपूर्तिं कृतवती इति उजागरितम् अस्ति।

हतानाम् आतङ्कवादिनां कृते कालमेव बरामदं प्राप्तं शस्त्रं गोलाबारूदं च अमेरिकीनिर्मितं M4 Carbine with Thermal Sight इति अन्तर्भवति। STANAG पत्रिकाः (5.56 mm M4 कृते)। चीनी TYPE 56-1 (AK-56) Assault Rifle, AK पत्रिकाः (7.62 mm) तथा चीनी TYPE 86 हस्तग्रेनेड्।

पूर्वं सुरक्षाबलाः जम्मू-कक्षे कार्यं कुर्वतां आतङ्कवादिनः विशेषरूपेण निर्मिताः अमेरिकी-चीन-कवच-भेदन-गोलिकाः बरामदं कृतवन्तः ।