बेङ्गलूरु, कर्नाटकस्य सत्ताधारी काङ्ग्रेसेन गुरुवासरे लोकायुक्तेन पूर्वमुख्यमन्त्री बी एस येदियुरप्पा तथा एच डी कुमारस्वामी इत्येतयोः विरुद्धं अत्र भूमिस्य कथितस्य विज्ञापनस्य सन्दर्भे स्वस्य अन्वेषणं शीघ्रं कर्तुं कथितम्।

मन्त्रिणः कृष्णबायरगौडा, दिनेशगुण्डुरावः, संतोषलाड् च संयुक्तं पत्रकारसम्मेलनं कृत्वा बेङ्गलूरु उत्तरस्य कासाबा होबलीनगरस्य गङ्गेनहल्ली इत्यत्र १.११ एकर् भूमिं विज्ञापयितुं दस्तावेजान् प्रकाशितवन्तः।

इयं भूमिः बेङ्गलूरुविकासप्राधिकरणेन (बीडीए) १९७६ तमे वर्षे लेआउट् निर्मातुं अधिग्रहीतवती, तस्याः अधिग्रहणप्रक्रिया च १९७७ तमे वर्षे सम्पन्ना इति गौडा अवदत्।

राजशेखरैया नामकः 'बेनामी' "यस्य भूमिना सह किमपि सम्बन्धः नास्ति" इति आरोपयन् २००७ तमे वर्षे कुमारस्वामी मुख्यमन्त्री आसीत्, तदा ३० वर्षपूर्वं प्राप्तस्य भूमिस्य विज्ञापनं याचितवान् इति आरोपं कृत्वा सः अवदत् यत् कुमारस्वामी तदा एव आसीत् अस्मिन् विषये सञ्चिकां स्थानान्तरयितुं अधिकारिणः पृष्टवन्तः।

इदानीं उक्तभूमिस्वामिनः २१ उत्तराधिकारिणः आसन्, ये कुमारस्वामीयाः श्वश्रूः सामान्याधिकारपत्रं दत्तवन्तः इति गौडा आरोपितवान्।

अग्रे दर्शयन् यत् यदा येदियुरप्पा २०१० तमे वर्षे सीएम आसीत् तदा नगरविकासविभागस्य तत्कालीनः प्रधानसचिवः के जोथिरामलिङ्गमः सञ्चिकायां टिप्पणीं कृतवान् यत् एतत् विज्ञापनार्थं योग्यं प्रकरणं नास्ति इति कृत्वा पूर्वेण विज्ञापनस्य आदेशः दत्तः इति गौडा दावान् अकरोत्।

"तदनन्तरं जून, २०१० तमे वर्षे भूमिस्य अनामीकरणानन्तरं तस्मिन् वर्षे जुलैमासे कुमारस्वामी इत्यस्य भ्रातुः चन्नप्पा इत्यस्य नाम्ना पञ्जीकरणं कृतम्।"

कतिपयकोटिरूप्यकाणां मूल्यं युक्ता भूमिः बीडीए-संस्थायाः आसीत्, तस्याः उपयोगः निर्धनानाम् कृते भवितुम् अर्हति स्म इति सः अवदत्, "किं व्यवस्थितं धोखाधड़ी नास्ति?।

उच्चन्यायालयेन २५,००० रुप्यकाणां दण्डः कृतः आसीत्, यदा तु येदियुरप्पा इत्यस्य याचिकायां लोकायुक्तस्य अस्मिन् प्रकरणे अन्वेषणं चुनौतीं दत्तवान् इति निस्तारणं कृतवान् इति दिनेशगुण्डुरावः अवदत्, न्यायालयेन २०२१ तमे वर्षे लोकायुक्तस्य अन्वेषणं कर्तुं अनुमतिः दत्ता इति च अवदत्।

"विलम्बः अभवत्.....लोकयुक्तेन एतत् गम्भीरतापूर्वकं ग्रहीतव्यम्.... यदि अन्वेषणं क्रियते तर्हि कुमारस्वामी, येदियुरप्पा च द्वौ अपि गृहीतौ भविष्यतः" इति सः अवदत्।