डीएलएफ द्वितीयचरणपुलिसस्थाने भारतीयदण्डसंहितायां धारा ४७१, ४६८, ४६७, ४२०, ४०९, १२०-बी च अन्तर्गतं पञ्जीकृतः प्राथमिकी तस्याः एव परियोजनायाः सम्बन्धी अस्ति यस्याः कृते ओबेरोई रियल्टी लिमिटेड् इत्यनेन अद्यैव स्टॉक एक्सचेंजेभ्यः स्वस्य प्रवेशस्य सूचना दत्ता आसीत् IREO इत्यनेन सह संयुक्त उद्यमं कृत्वा Delhi NCR luxury segment इत्यत्र प्रवेशं कृतवान्।

ओबेरॉय-गोयलयोः अतिरिक्तं पुलिसैः राजेन्द्रकुमारयादवः, एस ओबेरोई रियल्टी लिमिटेड् तथा ओबेरोई रियल्टी लिमिटेड् इत्यस्य कार्यकारीनिदेशकः सौमिल अश्विन दारुः एफआईआर इत्यस्मिन् आरोपीरूपेण।

आईएएनएस द्वारा अभिगम्यमानस्य एफआईआर-अनुसारं आईआरईओ रेसिडेन्स् कम्पनी प्राइवेट् लिमिटेड् इत्यनेन गुरुग्रामस्य सेक्टर्-५८ इत्यस्य घाटा-ग्रामे प्रायः १७.२२४ एकर् (उक्तभूमिः) परिमाणस्य भूमौ आवासीय-उपनिवेशस्य विकासस्य परियोजना स्वीकृताएफआइआर-पत्रे उक्तं यत् कम्पनी अन्यस्मात् कम्पनीतः कमाण्डर् रियल्टर्स् प्राइवेट् लिमिटेड् इत्यस्मात् एतत् परियोजनां गृहीतवती, यस्याः उक्तभूमौ आवासीय-उपनिवेशस्य स्थापनायाः अनुमोदनं हरियाणा-नगरस्य नगर-देशनियोजननिदेशालयात् प्राप्तम् अस्ति।

“एवं पूर्वोक्तं आवासीयपरियोजनां स्वीकृत्य, कम्पनी अन्यैः अनेकैः कम्पनीभिः /निवेशकैः सह साझेदारीम् अकरोत्, तदतिरिक्तं प्रस्तावितानां क्रेतृभ्यः अग्रिम-बुकिंग्-आकारस्य धनं संग्रहीतुं शक्नोति स्म एवं प्रकारेण कम्पनी स्वकार्यकर्तृणां माध्यमेन 1000 रुप्यकाधिकं संग्रहणं कृतवती। भावी गृहक्रेतृभ्यः १२४ कोटिरूप्यकाणि च समग्रतया च, ते अन्यस्रोताः अपि समाविष्टाः प्रायः ४०० कोटिरूप्यकाणि संग्रहीतुं समर्थाः अभवन्” इति एफआइआर पठितम्।

एफआईआर इत्यनेन अपि उक्तं यत् एतेषां संग्रहणानां अभावेऽपि कम्पनी कथितरूपेण परियोजनायाः सन्तोषजनकरूपेण प्रगतिम् अकुर्वत्, येन गृहक्रेतृभ्यः बहुविधाः कानूनीचुनौत्यः उत्पन्नः, यत्र एनसीएलटी-समीपे दिवालियापन-दिवालियापन-संहितायां उल्लेखनीयः प्रकरणः, याचिकाः च सन्तिशिकायतया एफआईआर-पत्रे अग्रे आरोपः कृतः यत् मुकदमेषु गृहीताः परियोजनायाः अग्रे गन्तुं असमर्थाः च ललितगोयलः पंकजदुग्गरः च आईआरईओ-पक्षतः एडवान्स इण्डिया प्रोजेक्ट्स् लिमिटेड् (एआईपीएल) इत्यस्य समीपं गतवन्तौ, जुलाई २०२० तमे वर्षे।

तेषां कृते एआइपीएल इत्यनेन २०२१ तमस्य वर्षस्य मार्चमासस्य २ दिनाङ्के हस्ताक्षरितस्य सहमतिपत्रस्य अन्तर्गतं गुरुग्रामस्य ग्राण्ड् हयाट् रेसिडेन्स्स् सहितं समस्याद्वयं परियोजनां स्वीकर्तुं अनुरोधः कृतः।

एफआईआर-पत्रे आरोपः कृतः यत् आर्थिक-कठिनतायाः, प्रचलति-मुकदमानां च अभावे अपि ग्राण्ड् हयाट्-रेसिडेन्स्-परियोजनां व्यवहार्यरूपेण प्रस्तुत्य इरेओ-संस्थायाः एआइपीएल-सङ्घटनं भ्रमितम् एतेषु प्रतिनिधित्वेषु कार्यं कृत्वा एआइपीएल इत्यनेन महत्त्वपूर्णाः संसाधनाः कृताः, यत्र प्रायः १००० कोटिरूप्यकाणां हानिः अभवत्, यदा तु आईआरईओ इत्यनेन दिवालियापनं कानूनीप्रतिकूलतां च परिहरितुं स्थितिं परिवर्तयितुं कथितम्“शिकायतकर्ता सम्भावितक्रेतृभ्यः सम्पत्तिं दातुं/प्रदातुं एमओयू-अन्तर्गतं दायित्वं स्वीकृतवान्, तदतिरिक्तं, शिकायतया यथायोग्यपरिश्रमप्रक्रियायाः निर्वहणार्थं केएनएम पार्टनर्स् इति प्रतिष्ठितं विधिसंस्थां नियोजितम्। शिकायतकर्ता परियोजनायाः सुव्यवस्थितीकरणे अपि स्वसम्पदां व्ययितवान्, तस्मिन् क्रमे च महतीं व्ययः अकरोत् । उपर्युक्तानां अतिरिक्तं शिकायतया परियोजनायां संसाधनं, धनं, कार्यबलं, समयं ऊर्जां च व्ययितम्” इति एफआइआर-पत्रे पठितम्।

अपि च, एफआईआर-पत्रे दावितं यत् आईआरईओ-संस्थायाः कृते एमओयू-द्वारा अपेक्षितं यथायोग्यं परिश्रमं न कृतम्, अन्यैः विकासकैः सह वार्तालापं निरन्तरं कृतम्, सम्झौतेः शर्तानाम् उल्लङ्घनं कृत्वा एआइपीएल-सङ्घस्य पर्याप्तं आर्थिक-प्रतिष्ठा-क्षतिः अभवत्

“यथा परिश्रमं सम्पन्नं कर्तुं सहकार्यस्य अभावः सहितं कम्पनीद्वारा कृतस्य आपराधिकषड्यंत्रस्य अनुसरणं कृत्वा ये विविधाः कार्याणि कम्पनीद्वारा कर्तव्यानि आसन्, यस्मात् ते इच्छया निवृत्ताः आसन्, ते अन्येषां मध्ये, अत्र गणिताः सन्ति: असहमतिभिः सह निपटनस्य सुविधा /समवायपत्रस्य खण्डस्य ९ दृष्ट्या पीडिताः ग्राहकाः। एमओयू इत्यस्य खण्डस्य ६(ज) इत्यस्य दृष्ट्या साझासुरक्षासंरक्षकस्य निग्रहे स्थितायाः परियोजनाभूमिसम्बद्धानां विविधानां शीर्षकपत्राणां विमोचनं सुलभं करणं” इति प्राथमिकी पठ्यते।एतत् मे मासे प्रवर्तननिदेशालयस्य गुरुग्रामक्षेत्रकार्यालयेन आयआरईओ समूहस्य कम्पनीनां अन्येषां च कम्पनीनां समूहस्य धनशोधननिवारणकानूनस्य (पीएमएलए) अन्तर्गतं ५८.९३ कोटिरूप्यकाणां मूल्यानां सम्पत्तिं अस्थायीरूपेण संलग्नं कृत्वा 1000 रुप्यकाणां सिफनरूपेण गृहीतस्य आरोपः अस्ति गृहक्रेतृणां धनस्य १७८० कोटिः । संलग्नसम्पत्तौ भूमिपार्सल्, बैंकखाताः च सन्ति ।

वित्तीयजाँच एजेन्सी रियल एस्टेट कम्पनी IREO Pvt. लि.

ईडी अन्वेषणेन ज्ञातं यत् ते निर्दोषक्रेतृभ्यः फ्लैट्/ प्लॉट्/ वाणिज्यिकस्थानम् इत्यादीन् वितरितुं प्रतिज्ञां कृत्वा प्रलोभयन्ति स्म, तथापि ते परियोजनाः न वितरन्ति न च क्रेतुः धनं प्रत्यागच्छन्ति स्मतया उक्तं यत् अपितु ते भारतात् बहिः एतादृशं धनं प्रेषयन्ति यत् शेयर्स्, मोचन, एफसीडी इत्यादीनां रूपेण पुनः क्रयणं कृत्वा सम्बद्धसंस्थाभ्यः/व्यक्तिभ्यः ऋणं अग्रिमाणि च दत्तवन्तः, प्रमुखप्रबन्धकव्यक्तिभ्यः अत्यधिकं प्रोत्साहनं अग्रिमाणि च दत्तवन्तः।

“क्रेतुः धनं अन्यकम्पनीभ्यः अपि प्रेषितम् अस्ति, यत् अन्वेषणकाले चिह्नितम् आसीत् । अस्मिन् प्रकरणे चिह्निता अपराधस्य कुल-आयः १७८० कोटिरूप्यकाणि अस्ति” इति ईडी-संस्थायाः आधिकारिकः आसीत् ।