जुलैमासे पोण्टिङ्ग् इत्यस्य दिल्ली-कैपिटल्स्-क्लबस्य सप्तवर्षीयः कार्यकालः समाप्तः यतः मताधिकारः आईपीएल-२०२४-प्लेअफ्-क्रीडायां प्रवेशं कर्तुं असफलः अभवत् । सः अधुना पीबीकेएस-क्लबस्य सप्तऋतुषु षष्ठः मुख्यप्रशिक्षकः भवति, यः २०२४ तमे वर्षे आईपीएल-सीजनस्य नवमस्थानं प्राप्तवान्, मुख्यप्रशिक्षकस्य ट्रेवरबेलिस्-इत्यनेन सह विच्छेदं च कृतवान्

"अहं पञ्जाब किङ्ग्स् इत्यस्य कृतज्ञः अस्मि यत् तेन नूतनः मुख्यप्रशिक्षकः भवितुम् अवसरः प्रदत्तः। अहं नूतनं आव्हानं स्वीकृत्य उत्साहितः अस्मि। स्वामिभिः प्रबन्धनेन च सह अग्रे गन्तुं मार्गस्य विषये महतीं वार्तालापं कृतवान्, तत् दृष्ट्वा च यथार्थतया आनन्दितः अभवम् दलस्य कृते अस्माकं दृष्टीनां संरेखणं।

गुरुवासरे मताधिकारेन जारीकृते वक्तव्ये पोण्टिङ्ग् अवदत् यत्, “वयं सर्वे वर्षेभ्यः मताधिकारेन सह स्थितानां प्रशंसकानां प्रतिदानं दातुम् इच्छामः तथा च वयं प्रतिज्ञामहे यत् ते अग्रे गत्वा बहु भिन्नं पञ्जाब-किङ्ग्स् द्रक्ष्यन्ति।

आस्ट्रेलिया-देशस्य नेतृत्वे दिल्ली-कैपिटल्स्-क्लबः त्रयः सत्रेषु - २०१९, २०२०, २०२१ च प्लेअफ्-क्रीडां प्राप्तवान् आसीत्, तथैव तस्य अन्वेषणात्मक-प्रशिक्षण-कौशलस्य, युवानां पोषणस्य, कप्तान-ऋषभ-पन्तस्य च सह उत्तम-सम्बन्धस्य च कृते प्रसिद्धः अभवत्

२०२० तमे वर्षे डीसी प्रथमवारं आईपीएल-अन्तिम-क्रीडां प्राप्तवान् आसीत्, यत्र मुम्बई-इण्डियन्स्-क्लबस्य कृते उपविजेता अभवत् । अपरपक्षे पीबीकेएस-क्लबः २०१४ तमे वर्षात् आईपीएल-प्लेअफ्-क्रीडायाः योग्यतां न प्राप्तवान्, यदा ते कोलकाता-नाइट्-राइडर्स्-क्लबस्य उपविजेता अभवत् ।

पोण्टिङ्ग् २०१३ पर्यन्तं केकेआर-मुम्बई-इण्डियन्स्-इत्यनेन सह खिलाडीरूपेण आईपीएल-क्रीडायां कार्यकालं यावत् कार्यं कृतवान् ।सः २०१४ तमे वर्षे मुम्बई-इण्डियन्स्-क्लबस्य सह सल्लाहकार-भूमिकायां आसीत्, ततः पूर्वं २०१५ तमे वर्षे तेषां मुख्यप्रशिक्षकः अभवत्, यत्र ते चॅम्पियनशिपं जित्वा, २०१६ तमस्य वर्षस्य च सत्रेषु

अधुना एव सः अमेरिकादेशे २०२४ तमे वर्षे मेजरलीग् क्रिकेट् (MLC) इति सत्रे वाशिङ्गटन-फ्रीडम्-संस्थायाः उपाधिविजेतृ-अभियानस्य समये मुख्यप्रशिक्षकः आसीत् । पोण्टिङ्ग् २०२१ तमे वर्षात् बीबीएल-क्रीडायां होबार्ट-तूफानस्य रणनीत्याः प्रमुखत्वेन अपि कार्यं करोति ।

पीबीकेएस मुख्यप्रशिक्षकरूपेण तस्य प्रथमं कार्यं आईपीएल २०२५ मेगा नीलामस्य दलरणनीतिं अन्तिमरूपेण निर्धारयितुं भविष्यति, यत् अस्मिन् वर्षे अन्ते भविष्यति, विशेषतः धारणनियमाः अद्यापि आधिकारिकरूपेण ज्ञाताः न सन्ति।

"आगामिषु ४ ऋतुषु अस्माकं दलस्य मार्गदर्शनाय निर्माणाय च रिकी इत्यस्य कृते वयं हर्षिताः स्मः। तस्य अनुभवः अस्मान् मैदानस्य सफलतां प्रदातुं दलस्य विकासाय महत्त्वपूर्णः अस्ति। अन्तर्राष्ट्रीयप्रशिक्षणकार्यकालात् तस्य अन्वेषणं तथा च यथा दूरदर्शनपण्डितः करिष्यति अस्मिन् वर्षे मेगा-निलामस्य पूर्वं प्रतिभायाः पहिचाने महत्त्वपूर्णाः भवन्तु इति क्रिकेट्-क्रीडायाः नेतृत्व-कौशलस्य च विकासाय तस्य क्षमता अस्माकं सफलतायां महत्त्वपूर्णां भूमिकां निर्वहति इति फ्रेञ्चाइज-संस्थायाः मुख्यकार्यकारी सतीश-मेनन् अवदत्