वी.एम.पी.एल

सिलिगुरी (पश्चिमबंगाल) [भारत], जून ११: इन्स्पिरिया ज्ञान परिसर इत्यनेन [url =https://inspiria.edu.in/inskill-soft-skills-training-course-at-inspiria/]InSkills[/url], छात्राणां नेतृत्वे। एषः कार्यक्रमः शिक्षायां एकं प्रमुखं सोपानम् अस्ति, यत् छात्राणां आधुनिकसफलतायै आवश्यककौशलस्य विकासे सहायकं भवति। अतिरिक्तव्ययस्य विना प्रस्तावितं, एतत् समग्रशिक्षायाः प्रति इन्स्पिरिया-समर्पणं दर्शयति, छात्रान् भविष्यस्य आव्हानानां कृते सज्जीकरोति।

कार्यक्रमे संचारकौशलं, सामूहिककार्यं, समस्यानिराकरणं, समयप्रबन्धनं, भावनात्मकबुद्धिः च इत्यादीनां विषयाणां विस्तृतश्रेणी अस्ति । अन्तरक्रियाशीलकार्यशालाभिः, संगोष्ठीभिः, हस्तगतक्रियाकलापैः च छात्राः स्वशिक्षणं वास्तविक-जगति-स्थितौ प्रयोक्तुं समर्थाः भवन्ति, बहुमूल्यं अनुभवं आत्मविश्वासं च प्राप्नुवन्ति कार्यक्रमः सहायकं समावेशी च शिक्षणवातावरणं निर्मातुं अपि बलं ददाति, यत्र छात्राः जोखिमं ग्रहीतुं स्वक्षमताम् अन्वेष्टुं च सशक्ताः अनुभवन्ति।"इन्स्पिरिया-संस्थायां वयं छात्र-नेतृत्वेन शिक्षणस्य शक्तिं विश्वसामः यत् सृजनशीलतां, नवीनतां, व्यक्तिगत-वृद्धिं च प्रेरयति" इति इन्स्पिरिया-नॉलेज-परिसरस्य प्रबन्धन-न्यासी, सहसंस्थापकः च अतुलगुप्तः अवदत् "अस्माकं मृदुकौशलं रोजगारक्षमता च कार्यक्रमः अस्य विश्वासस्य प्रमाणम् अस्ति, यत् छात्राणां कृते व्यावहारिककौशलस्य विकासाय, स्वक्षेत्रेषु अग्रणीः भवितुम् च अद्वितीयः अवसरः प्रदाति" इति सः अपि वदति

अकुशलतायाः सामग्री सैद्धान्तिकसंकल्पनानां अपेक्षया व्यावहारिकप्रयोगे केन्द्रीभवितुं सावधानीपूर्वकं निर्मितं भवति । प्रत्येकं मॉड्यूलं छात्राणां कृते कार्यानुकूलानि तकनीकानि दृष्टिकोणानि च प्रदातुं विनिर्मितम् अस्ति ये वास्तविक-जगतः परिदृश्येषु प्रभाविणः सिद्धाः सन्ति। एषा कार्यात्मकाधारिता सामग्री सुनिश्चितं करोति यत् छात्राः यत् शिक्षन्ति तत् तत्क्षणमेव कार्यान्वितुं शक्नुवन्ति, मूर्तपरिणामान् दृष्ट्वा प्रत्यक्षप्रयोगद्वारा स्वशिक्षणं सुदृढं कर्तुं शक्नुवन्ति।

अकुशलतायाः एकः मूलसिद्धान्तः मनोवैज्ञानिकसुरक्षायाः प्रवर्धनम् अस्ति । कार्यक्रमः एकं अनिर्णयात्मकं वातावरणं सुनिश्चितं करोति यत्र छात्राः स्वस्य विविधपृष्ठभूमिं न कृत्वा जोखिमं स्वीकृत्य स्वतन्त्रतया अभिव्यक्तिं कर्तुं सुरक्षिताः अनुभवन्ति। एतत् पोषणात्मकं वातावरणं छात्रान् असफलतायाः आलोचनायाः वा भयं विना स्वक्षमताम् अन्वेष्टुं विकसितुं च प्रोत्साहयति।inskills अपि प्रत्येकस्य छात्रस्य विशिष्टतां उत्सवं करोति, प्रत्येकं व्यक्तिः किमपि बहुमूल्यं मेजस्य उपरि आनयति इति स्वीकृत्य। विविधप्रतिभानां दृष्टिकोणानां च मूल्यं ददाति इति समावेशीवातावरणं पोषयित्वा, कार्यक्रमः छात्राणां समर्पितानां सुसंगतानां च अभ्यासानां माध्यमेन स्वस्य विशिष्टशक्तयः अन्वेष्टुं परिष्कृत्य च सहायकः भवति।

"अस्माकं छात्रनेतृत्वेन मृदुकौशलकार्यक्रमस्य माध्यमेन छात्राः आत्मविश्वासं आश्वासनं च प्राप्तवन्तः, तान् कस्यापि आव्हानस्य कृते सज्जीकृतवन्तः। एतेन तेषां क्षमतायाः ताला उद्घाटिता, त्वरिता च अभवत्, तेषां क्षमतायाः सदुपयोगाय सशक्ताः अभवन्। said Geetanjali Rathore, Chief architect & Lead facilitator inskills.

प्रगतिशीलशिक्षणार्थं संरचितः कार्यक्रमः व्यक्तिगतव्यावसायिकविकासस्य विभिन्नपक्षेषु केन्द्रीकृत्य सत्रेषु विभक्तः अस्ति:प्रथमः सत्रः : मूलभूतसञ्चारकौशलम् - संचारस्य श्रवणकौशलं स्पष्टतां च केन्द्रीक्रियते।

सेमेस्टर 2: मूलभूतदलकौशलम् - रचनात्मकं द्वन्द्वनिराकरणं, निर्भरता, उत्तरदायित्वं, मित्रता च शिक्षयति।

सेमेस्टर 3 & 4: व्यक्तित्वविकासः रोजगारक्षमता च कौशलं - व्यक्तिगतगुणान् कार्य-तत्परतां च वर्धयति।अन्तिमसत्रम् : उच्चक्रमचिन्तनकौशलम् - छात्रान् जटिलव्यावसायिकव्यक्तिगतचुनौत्ययोः कृते सज्जीकरोति।

कार्यक्रमस्य प्रभावः पूर्वमेव स्पष्टः अस्ति, यत्र छात्राः भविष्यस्य आव्हानानां कृते आत्मविश्वासं वर्धितं सज्जतां च ज्ञापयन्ति। कार्यक्रमस्य माध्यमेन विकसितकौशलस्य कारणात् बहवः छात्राः इण्टर्न्शिप्-कार्यस्य अवसरान् अपि सुरक्षितवन्तः ।

Inspiria Knowledge Campus अभिनवं व्यावहारिकं च शिक्षां प्रदातुं प्रतिबद्धः अस्ति यत् छात्रान् 21 शताब्द्यां सफलतायै सज्जीकरोति। छात्र-नेतृत्वेन मृदुकौशलं रोजगारक्षमता च कार्यक्रमः अस्य लक्ष्यस्य प्रति एकं अभूतपूर्वं कदमम् अस्ति, यत् छात्राणां कृते परिवर्तनकारीं शिक्षण-अनुभवं प्रदाति यत् तेषां भविष्यं स्वरूपयिष्यति।भविष्यस्य कृते एकः दृष्टिः

Inspiria Knowledge Campus इत्यस्य विश्वासः अस्ति यत् InSkills कार्यक्रमस्य स्नातकाः कार्यबलस्य सर्वाधिकं सक्षमाः, लक्ष्य-उन्मुखाः, मिशन-प्रेरिताः च प्रतिभाः इति रूपेण उद्भवन्ति। छात्रान् आवश्यकैः मृदुकौशलैः सुसज्जितं कृत्वा InSkills न केवलं तान् तत्कालं सफलतायै सज्जीकरोति अपितु श्वः करुणालुः, नवीनाः नेतारः भवितुम् अपि सशक्तं करोति। एते स्नातकाः लक्ष्यप्रधानाः विनयशीलाः च भविष्यन्ति, ये न केवलं स्वस्य विषये अपितु समाजस्य राष्ट्रस्य च विषये चिन्तयिष्यन्ति।