नवीदिल्ली, पवन ऊर्जा समाधानप्रदाता Inox Wind शुक्रवासरे उक्तवान् यत् सः Her Future Energies (HFE) इत्यस्मात् स्वस्य 3 MW पवन टरबाइन जनरेटर् कृते 210 मेगावाट् इत्यस्य पुनरावृत्तिः आदेशं प्राप्तवान्।

तदतिरिक्तं, Inox Wind इत्यनेन बहुवर्षस्य Operations & Maintenance (O&M) सेवाः अपि प्रदास्यति इति विज्ञप्तौ उक्तम्।

आदेशः (IWL) Inox Wind Ltd इत्यस्य अत्याधुनिकस्य 3 MW Wind Turbin Generators (WTGs) इत्यस्य कृते अस्ति, तथा च व्याप्तेः मध्ये कतिपयैः एड-ओ सेवाभिः सह उपकरणानां आपूर्तिः अन्तर्भवति इति वक्तव्यस्य अनुसारम्।

WTGs HFE कृते Q3 FY25 तः आरभ्य आपूर्तिः भविष्यति तथा च दक्षिणभारते स्थापिताः भविष्यन्ति।

इनोक्स विण्ड् इत्यस्य मुख्यकार्यकारी कैलाश ताराचन्दनी इत्यनेन उक्तं यत्, "दीर्घकालीनसाझेदारस्य हीरो फ्यूचर एनर्जीज इत्यस्य २१० मेगावाट् इत्यस्य बृहत् पुनरावृत्ति-आदेशस्य घोषणां कृत्वा वयं रोमाञ्चिताः स्मः एषः आदेशः अस्माकं ३ मेगावाट् डब्ल्यूटीजी-इत्यत्र विश्वासं सुदृढं करोति, यत् अस्य वर्गस्य सर्वाधिक-कुशल-टरबाइन-मध्ये अन्यतमम् अस्ति .