नवीदिल्ली, भारत-मध्यपूर्व-यूरोप-आर्थिकगलियारा (IMEC) 21 शताब्द्याः "बृहत्तमेषु क्रीडा-परिवर्तकेषु" अन्यतमः इति सिद्धः भविष्यति इति राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे संसदे अवदत्।

सा अपि अवदत् यत् वैश्विकव्यवस्था "नवरूपं" गृह्णाति तथा च सर्वकारस्य प्रयत्नानाम् परिणामः अस्ति यत् "भारतः" "विश्व-बन्धुः" (विश्वस्य मित्रम्) इति विश्वाय नूतनं विश्वासं ददाति।

संसदस्य संयुक्तसभायां सम्बोधने मुर्मू इत्यनेन उक्तं यत् अद्य भारतं कस्यापि संकटस्य प्रथमप्रतिसादकः अस्ति तथा च मानवकेन्द्रितदृष्टिकोणं दृष्ट्वा वैश्विकदक्षिणस्य सशक्तवाणी अभवत्।

विदेशनीतिक्षेत्रे मोदीसर्वकारस्य प्राथमिकतानि वर्णयन् राष्ट्रपतिः अवदत् यत् भारतं सम्पर्कस्य विषये महत् बलं ददाति।

"पूर्व एशिया वा मध्यपूर्वः यूरोपः च भवतु, मम सर्वकारः संपर्कस्य विषये महत् बलं ददाति। भारतस्य दृष्टिः एव भारतस्य मध्यपूर्वस्य यूरोपस्य आर्थिकगलियारस्य आकारं दत्तवती" इति सा अवदत्।

"एषः गलियारा 21 शताब्द्याः बृहत्तमेषु क्रीडापरिवर्तकेषु अन्यतमः इति सिद्धः भविष्यति" इति मुर्मूः अपि अवदत् ।

मार्गविदारकपरिकल्पनारूपेण बिलम् अङ्कितं IMEC एशिया, मध्यपूर्वं, पश्चिमं च मध्ये एकीकरणं सुनिश्चित्य सऊदी अरब, भारत, अमेरिका, यूरोप च मध्ये विशालं मार्गं, रेलमार्गं, जहाजजालं च परिकल्पयति।

गतवर्षस्य सितम्बरमासे दिल्लीनगरे जी-२० शिखरसम्मेलनस्य पार्श्वे एव आईएमईसी-उपक्रमः दृढः आसीत् ।

भारतेन, सऊदी अरबेन, यूरोपीयसङ्घेन, संयुक्त अरब अमीरात् (UAE), अमेरिका, अन्यैः केभिः जी-२० भागिनेयैः च गलियारे कृते सम्झौते हस्ताक्षरं कृतम् ।

"अद्यतनं भारतं विश्वस्य सम्मुखीभूतानां आव्हानानां परिवर्तनार्थं न, अपितु विश्वस्य समाधानं प्रदातुं प्रसिद्धम् अस्ति। एकः विश्वबन्धुः इति नाम्ना भारतेन अनेकानां वैश्विकसमस्यानां समाधानं प्रदातुं उपक्रमः कृतः" इति मुर्मू अवदत्।

जलवायुपरिवर्तनात् आरभ्य खाद्यसुरक्षापर्यन्तं, पोषणात् आरभ्य स्थायिकृषिपर्यन्तं विषयेषु वयं विविधानि समाधानं प्रदामः इति सा अवदत्।

राष्ट्रपतिः भारतस्य विदेशनीतिप्राथमिकतानां विविधपक्षेषु अपि गहनतया अवगतवान् ।

सा अवदत् यत्, "एकविंशतिशतकस्य अस्मिन् तृतीये दशके वैश्विकव्यवस्था नूतनरूपं गृह्णाति। मम सर्वकारस्य प्रयत्नात् भारतं विश्वबन्धुत्वेन विश्वाय नूतनं विश्वासं ददाति" इति सा अवदत्।

मुर्मू इत्यनेन उक्तं यत् भारतं मानवतायाः रक्षणे अग्रणी अस्ति -- भवेत् कोरोनासंकटः वा भूकम्पः वा युद्धं वा, अधुना विश्वं यथा देशं पश्यति तत् अस्मिन् मासे इटलीदेशे आयोजिते जी-७ शिखरसम्मेलने स्पष्टम् इति च अवदत्।

सा अवदत् यत्, "भारते अपि स्वस्य जी-२०-राष्ट्रपतित्वे विविधविषयेषु विश्वं एकत्र आनयत् । भारतस्य राष्ट्रपतित्वे एव आफ्रिका-सङ्घः जी-२०-सङ्घस्य स्थायीसदस्यः कृतः" इति सा अवदत्

राष्ट्रपतिः अवलोकितवान् यत् एतेन कदमेन आफ्रिकादेशस्य सम्पूर्णस्य वैश्विकदक्षिणस्य च विश्वासः सुदृढः अभवत् ।

सा अवदत् यत्, "नेबरहुड् फर्स्ट् नीतेः अनुसरणं कृत्वा भारतेन समीपस्थैः देशैः सह स्वसम्बन्धः सुदृढः अभवत्।"

सा अवदत् यत् ९ जून दिनाङ्के केन्द्रीयमन्त्रिपरिषदः शपथग्रहणसमारोहे सप्तपरिजनदेशानां नेतारणाम् सहभागिता मम सर्वकारस्य एतां प्राथमिकताम् प्रतिबिम्बयति।

"भारतदेशः सबका साथ-सबकाविकासस्य भावनायां भारत-प्रशांतक्षेत्रस्य देशैः सह अपि सहकार्यं वर्धयति" इति सा अवलोकितवती ।

राष्ट्रपतिः अद्यतनलोकसभानिर्वाचनस्य विषये अपि स्पृष्टवान्।

सा अवदत् यत्, "समग्रं विश्वं लोकसभानिर्वाचन २०२४ इत्यस्य विषये वदति। भारतस्य जनाः स्पष्टबहुमतेन स्थिरं सर्वकारं निर्वाचितवन्तः इति विश्वं साक्षी भवति, क्रमशः तृतीयकार्यकालस्य कृते" इति सा अवदत्।

षड्दशकानां अनन्तरं एतत् अभवत् इति मुर्मूः अपि अवदत् ।

भारतस्य उपक्रमेण २०२३ वर्षं सम्पूर्णे विश्वे अन्ताराष्ट्रियबाजरावर्षम् इति आचरितम् ।

मुर्मू इत्यनेन उक्तं यत् भारतस्य वैश्विककदम्बः निरन्तरं वर्धमानः अस्ति। "भारतस्य अस्य महान् विरासतः प्रतिष्ठा विश्वे निरन्तरं वर्धमानः अस्ति।"

"वयं जलवायुसम्बद्धानि लक्ष्याणि समयात् बहु पूर्वमेव साधयामः। नेट् जीरो प्रति अस्माकं उपक्रमाः बहवः देशाः प्रेरणादायकाः सन्ति" इति सा अवदत्।