मुम्बई, इण्डियन होटेल कम्पनी गुरुवासरे अवदत् यत् तस्याः होमस्टे-प्रस्तावः ama Stays & Trails इति संस्थायाः १५ तः अधिकेषु राज्येषु २०० तः अधिकाः बंगलाः विभागे योजिताः।

"IHCL इत्यस्य स्केल प्राप्तुं रणनीत्याः अनुरूपं तथा च वयं येषु सेगमेण्ट्-मध्ये कार्यं कुर्मः तेषु सर्वाधिकं प्रीमियम-प्रस्तावः भवितुं, अमा अस्माकं विलासिता-होमस्टे-ब्राण्ड् अद्य 200 बंगला-विभागं अतिक्रान्तवान्," इण्डियन होटेल् कम्पनी लिमिटेड् (IHCL) इत्यस्य कार्यकारी उपाध्यक्षः, नवीनव्यापाराः च होटेल उद्घाटनम् इति दीपिका रावः विज्ञप्तौ अवदत्।

वृद्धि-रणनीतिः द्विपक्षीयः अस्ति, गोवा-महाराष्ट्र-सदृशेषु उच्च-माङ्ग-समूहेषु प्रविश्य, पार-सहकार्यं सेवा-उत्कृष्टतां च सक्षमं कर्तुं आईएचसीएल-होटेलानां परितः लंगरं कृत्वा पदचिह्नं निर्मितवती इति सा अवदत्।

"होमस्टे विलानां विकासः निवेशकानां वर्धमानविश्वासं प्रतिबिम्बयन्तः हरितक्षेत्रपरियोजनानां माध्यमेन ताजापुञ्जस्य प्रवाहस्य साक्षी भवति। अद्यत्वे ६५ प्रतिशताधिकं पाइपलाइनं नूतननिर्माणप्रकृतौ अस्ति" इति सा अजोडत्। ama Stays & Trails इति २०३ बंगलानां विभागः अस्ति, यत्र ९७ बंगलाः विकासाधीनाः सन्ति ।

* * * * * * .

JSW Group इत्यनेन MSRIT, Sharika Smartec इत्यनेन सह संस्थास्थापनार्थं सम्झौता कृता

*जेएसडब्ल्यू समूहेन एमएस रमैया इन्स्टिट्यूट् आफ् टेक्नोलॉजी (एमएसआरआईटी) तथा शारिका स्मार्टेक् इत्यनेन सह स्मार्ट ग्रिड् प्रौद्योगिकीषु केन्द्रितं संस्थां स्थापयितुं सम्झौता कृता अस्ति।

त्रिपक्षीयसमझौतेनुसारं जेएसडब्ल्यू समूहः जेएसडब्ल्यू उत्कृष्टताकेन्द्रं (जेएसडब्ल्यू-सीओई) वित्तीयअनुदानं प्रदास्यति, शारिका स्मार्टेकः केन्द्रस्य स्थापनायां, संचालने, परिपालने च ज्ञानसाझेदारः, समर्थनं च भविष्यति।

एमएसआरआईटी सक्रियरूपेण केन्द्रस्य स्थापनायाः महत्त्वपूर्णां भूमिकां स्वीकुर्यात् इति जेएसडब्ल्यू समूहेन विज्ञप्तौ उक्तम्।

बेङ्गलूरुनगरे स्थितं एतत् केन्द्रं विद्युत्प्रणालीषु अभिनवसंशोधनस्य, प्रशिक्षणस्य, विकासस्य च केन्द्ररूपेण कार्यं करिष्यति, अन्ततः उद्योगस्य वृद्धौ उन्नतौ च योगदानं करिष्यति