नवीदिल्ली, आईसीआरए गुरुवासरे मार्च २०२४ त्रैमासिके शुद्धलाभस्य २२ प्रतिशतं वृद्धिं कृत्वा ४७.०६ कोटिरूप्यकाणि यावत् अभवत्।

घरेलुरेटिंग् एजेन्सी इत्यस्य २०२२-२३ वित्तवर्षस्य मार्चत्रिमासे करपश्चात् ३८.६३ कोटिरूप्यकाणां समेकितलाभः अभवत् ।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य चतुर्थत्रिमासे परिचालनात् समेकितराजस्वं १३.७ प्रतिशतं वर्धित्वा १२४ कोटिरूप्यकाणि अभवत्, यदा वर्षपूर्वं १०९.१ कोटिरूप्यकाणि आसीत्

पूर्णवित्तवर्षस्य २०२३-२४ कृते करानन्तरं लाभः ११ प्रतिशतं वर्धितः, १५२.२ कोटिरूप्यकाणि अभवत् । २०२२-२३ वित्तवर्षे समेकितशुद्धलाभः १३६.७३ कोटिरूप्यकाणि आसीत् ।

वित्तवर्षे २०२४ मध्ये परिचालनात् समेकितराजस्वं १०.६ प्रतिशतं वर्धित्वा ४४६.१ कोटिरूप्यकाणि अभवत्, यत् पूर्ववित्तवर्षे ४०३.२ कोटिरूप्यकाणि आसीत् ।

संचालकमण्डलेन प्रतिइक्विटीशेयरं ४० रुप्यकाणां अन्तिमलाभांशस्य अनुशंसा कृता o यस्य मुद्रामूल्यं १० रुप्यकाणि भवति। तदतिरिक्तं प्रति इक्विटी-शेयरं ६० रुप्यकाणां स्पेसिया-लाभांशस्य अनुशंसा बोर्डेन कृता अस्ति ।

31 मार्च 2024 दिनाङ्के समाप्तस्य वित्तीयवर्षस्य कुललाभांशः अनुशंसितः कुललाभांशः 100 रुप्यकाणि प्रति इक्विटीशेयरः अस्ति, यदा वित्तवर्षे 23 कृते प्रतिइक्विटीशेयरं 90 रुप्यकाणां विशेषलाभांशं सहितं 130 रुप्यकाणि भवति।

"आईसीआरए इत्यस्य रेटिंग्स् इत्यनेन सशक्तः राजस्ववृद्धिः अभवत् यतः बाण्ड्-निर्गमनं, बैंक-क्रेडी-प्रतिभूति-करणं च स्वस्य स्वस्थ-वृद्धि-प्रक्षेपवक्रं निरन्तरं कृतवान् । आईसीआरए-विश्लेषणात्मक-वृद्धिः अभिनव-समाधान-माध्यमेन अस्माकं कोर-बैङ्किङ्ग-जोखिम-व्यापाराणां विकासे अस्माकं ध्यानेन चालिता आसीत्," इति प्रबन्धनिदेशकः, समूह-सीई च रामनाथ-कृष्णन् of ICRA इति उक्तवान्।