"जातिः अस्माकं कृते, देशस्य कृते महत्त्वपूर्णः कारकः अस्ति। अपि च, मतदातानां मतदानं कर्तुं गमनात् पूर्वं एषः एकः बर्निन् विषयः अस्ति। जातिगणना सन्तुलितशासनस्य आधाराय भविष्यति तथा च अलसमुदायानाम् कृते सम-क्रीडाक्षेत्रं निर्मास्यति। सर्वे should be aware which community has how much populatio in the country" इति रशीद अल्वी इत्यनेन IANS इत्यस्मै उक्तं यदा राहुलगान्धी इत्यस्य धनपुनर्गठनार्थं cal इत्यस्य विषये प्रश्नः कृतः।

अल्वी इत्यनेन राहुलगान्धी इत्यस्य आर्थिकसर्वक्षणस्य आह्वानस्य अपि समर्थनं कृत्वा 'घण्टायाः आवश्यकता' इति उक्तम् ।

"अद्य राष्ट्रस्य धनं कतिपयानां चयनितव्यापारिणां निगमगृहाणां च संरक्षणं जातम्। केवलं १०-१५ व्यापारिणः एव राष्ट्रस्य सम्पूर्णसम्पत्त्याः लेखान् कुर्वन्ति, यदा तु पिरामिडस्य तलभागे ये सन्ति ते दुःखदस्य, कृपणस्य च अवस्थायां निरन्तरं तिष्ठन्ति" इति अल्वी अवदत् .

"भाजपा ८० कोटिजनानाम् निःशुल्कराशनं प्रदास्यति इति दावान् करोति परन्तु तथ्यं अस्ति यत् था धनीजनाः केवलं धनिनः भवन्ति" इति सः अजोडत्।

अल्वी शनिवासरे IAF सदस्येषु i जम्मू-कश्मीरस्य पून्च् इत्यत्र आतङ्कवादी आक्रमणं सहितं अन्येषु विषयेषु अपि उक्तवान् तथा च अवदत् यत् सर्वकारस्य मौनम् o एतादृशेषु विषयेषु जनानां मनसि संशयं प्रेरयति, यथा 2019 तमे वर्षे th पुलवामा-आक्रमणस्य समये अभवत्।

काङ्ग्रेसनेता अपि भारतीयजनताभागस्य (भाजपा) उपहासं कर्तुं प्रयत्नं कृतवान् यत् उत्तरार्द्धाः देवानां सङ्गमे सान्त्वनां गृह्णन्ति, केवलं तेषां आशीर्वादेन एव निर्वाचनं जितुम् आशां कुर्वन्ति इति।

सः अवदत् यत् प्रचलति निर्वाचने भाजपा पराजयं प्रेक्षमाणा आसीत्, निर्वाचनेषु हिन्दुदेवतानां उपरि आश्रिताः स्थातुं विना अन्यः विकल्पः अवशिष्टः नास्ति।

"भाजपायाः '४०० पार'-अधिकस्य लक्ष्यस्य पङ्क्तौ मौनम् प्रविष्टम् अस्ति। दलस्य नेतारः सर्वे '४०० पार' इति नारे मौनम् एव सन्ति। एकः परिदृश्यः उद्भूतः यत्र दलं सर्वकारस्य निर्माणस्य अपि स्थितिं न दृश्यते।" .. महत्त्वाकांक्षी ४०० आसनचिह्नं त्यक्त्वा" इति सः अवदत्।