मुम्बई, मुम्बईनगरे एकं विशालं संग्रहणं स्थापयितुं अनुमतिः, यस्य दुर्घटनायां गतमासे १७ जनाः मृताः, पेट्रोलपम्पस्य समीपे सर्वकारीयरेलवेपुलिसः (जीआरपी) एकं विज्ञापनसंस्थां प्रति किमपि सुरक्षानिक्षेपं न गृहीतवान् इति गुरुवासरे अधिकारिणः अवदन्।

उपनगरीयघटकोपारे पेट्रोलपम्पस्य उपरि मेमासस्य १३ दिनाङ्के १२०x१२० पादपरिमितं विज्ञापनफलकं प्रचण्डवायुना, प्रचण्डवृष्टेः च मध्ये दुर्घटितम् अभवत्, यत्र १७ जनाः मृताः, ७४ जनाः च घातिताः।

प्रश्ने भूमिः सरकारीरेलवेपुलिसस्य कब्जे आसीत् तथा च तत्कालीनजीआरपी आयुक्तस्य क्वैसर खालिदस्य अनुमोदनेन मेसर्स ईगो मीडिया प्राइवेट् लिमिटेड् इत्यस्मै १० वर्षाणां कृते पेट्रोलपम्पस्य समीपे जमाकरणस्य अनुमतिः दत्ता इति एकः वरिष्ठः अधिकारी अवदत् .

संग्रहणार्थं भूमिं पट्टे दत्तुं विज्ञापनसंस्थायाः कृते जीआरपी प्रतिमासं १३ लक्षरूप्यकाणि किरायारूपेण प्राप्नोति स्म इति सः अवदत्।

मासिकभाडानुसारं जीआरपी विज्ञापनसंस्थायाः ४० लक्षरूप्यकाणां सुरक्षानिक्षेपं संग्रहीतुं शक्नोति स्म। परन्तु तत्कालीनः जीआरपी आयुक्तः निजीकम्पनीं किमपि सुरक्षानिक्षेपं न गृहीत्वा संग्रहणं स्थापयितुं अनुमतिं दत्तवान् इति अधिकारी बोधितवान्।

पूर्वं जीआरपी इत्यनेन ईगो मीडिया इत्यस्मात् त्रीणां होर्डिङ्ग् इत्यस्य कृते ४० लक्षरूप्यकाणि संग्रहितानि, ये निविदानियमानुसारं तेभ्यः आवंटिताः इति अधिकारी अवदत्।

तदानीन्तनस्य खालिदस्य नेतृत्वे जीआरपी-संस्था विज्ञापनसंस्थायाः सुरक्षानिक्षेपं किमर्थं न गृहीतवती इति पुलिसैः अन्वेषणं क्रियते इति सः अवदत्।

तत्कालीनजीआरपी-अधिकारिणः अपि च सम्बद्धानां मुम्बई-नागरिक-अधिकारिणां भूमिकायाः ​​अपि बिलबोर्डस्य अन्येषां औपचारिकतानां च अनुमतिं दातुं पुलिसैः अन्वेषणं क्रियते इति सः अवदत्।

दुर्घटनायाः अन्वेषणार्थं पुलिसैः विशेषानुसन्धानदलः (SIT) स्थापितः अस्ति । महाराष्ट्रसर्वकारेण इलाहाबाद उच्चन्यायालयस्य पूर्वमुख्यन्यायाधीशस्य दिलीपभोस्ले इत्यस्य अधीनं पृथक् समितिः निर्मितवती यत् जमातस्य पतनस्य जाँचं कर्तुं शक्नोति।

एतावता मुम्बई-अपराधशाखाया इगो मीडिया-स्वामिना भवेश-भिण्डे, फर्मस्य पूर्वनिदेशकः जान्हवी मराठे, बीएमसी-अनुमोदितः अभियंता मनोज-संघुः, यः संग्रहणार्थं स्थिरता-प्रमाणपत्रं निर्गतवान् आसीत्, एकः अपि व्यक्तिः अस्य त्रासदी-सम्बद्धे च गृहीतवती अस्ति