अपुलिया [इटली], इटलीदेशस्य प्रधानमन्त्री जियोर्जिया मेलोनी इत्यनेन इटलीदेशे सद्यः समाप्तस्य जी-७ शिखरसम्मेलनस्य समये प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह स्वस्य एकं विडियो साझां कृतम् अस्ति।

मेलोनी स्वस्य सामाजिकमाध्यममञ्चेषु गत्वा तत् रीलं साझां कृतवती यस्मिन् सा "मेलोडीदलात् नमस्कारः" इति वदति यदा पीएम मोदी कैमरे लहरति। मेलोनी इत्यनेन सामाजिकमाध्यममञ्चेषु प्रकाशितस्य विडियोमध्ये द्वौ नेतारौ हसितुं दृश्यन्ते, यत्र X, Instagram च सन्ति ।

मेलोनी लिखितवान् यत्, "हाय मित्राणि, # मेलोडीतः।" X इत्यत्र शीर्ष-प्रवृत्ति-वस्तूनाम् एकः हैशटैग् अभवत् ।शुक्रवासरे इटलीदेशे समाप्तस्य जी-७ शिखरसम्मेलनस्य पार्श्वे पीएम मोदी इटलीदेशस्य समकक्षः मेलोनी च सेल्फी क्लिक् कृतवन्तः।

पूर्वं गतवर्षे दिल्लीनगरे जी-२० शिखरसम्मेलने ततः दुबईनगरे COP28-समारोहे च मिलितयोः नेतारयोः मित्रतायाः कारणात् अनेके ऑनलाइन-मीम्स् उत्पन्नाः। गतवर्षस्य डिसेम्बरमासे दुबईनगरे COP28 इत्यस्य पार्श्वे एकं सेल्फी क्लिक् कृतवन्तौ ।

X इत्यत्र पीएम मोदी इत्यनेन सह चित्रं साझां कुर्वन् मेलोनी इत्यनेन उक्तं यत्, "COP28 इत्यत्र सुहृदः, # Melodi" इति।उभौ नेतारयोः एकत्र छायाचित्रं "Melodi" इति हैशटैग्स् ट्रेण्डिंग् विषयः अभवत् इति कारणेन ऑनलाइन प्लेटफॉर्म् इत्यत्र व्यापकरूपेण साझाः कृताः।जी-७ शिखरसम्मेलनस्य पार्श्वे द्विपक्षीयसमागमस्य समये पीएम मोदी, मेलोनी च द्वयोः देशयोः रक्षा-सुरक्षा-सहकार्यस्य विषये चर्चां कृतवन्तौ।

विदेशमन्त्रालयेन उक्तं यत्, "पक्षद्वयेन द्विपक्षीयरक्षासुरक्षासहकार्यविषये चर्चा कृता, रक्षाऔद्योगिकसहकार्यं च अधिकं वर्धयितुं आशास्ति। अस्मिन् वर्षे इटलीदेशस्य विमानवाहकस्य ITS Cavour इत्यस्य प्रशिक्षणजहाजस्य ITS Vespucci इत्यस्य च आगामियात्रायाः स्वागतं कृतवन्तः" इति विदेशमन्त्रालयेन उक्तम् आधिकारिकविमोचनेन।

अपि च, पीएम मोदी द्वितीयविश्वयुद्धकाले इटली-अभियानस्य भारतीयसेनायाः योगदानं स्वीकृत्य इटली-सर्वकाराय अपि धन्यवादं दत्तवान्, "भारतं इटलीदेशस्य मोण्टोने-नगरे यशवन्त-गड्गे-स्मारकस्य उन्नयनं करिष्यति" इति च सूचितवान्पीएम मोदी इत्यनेन इटलीदेशस्य समकक्षेण च नियमितरूपेण उच्चराजनैतिकसंवादस्य सन्तुष्ट्या उल्लेखः कृतः, भारत-इटली-रणनीतिकसाझेदारी-प्रगतेः समीक्षा च कृता। मेलोनी इत्यनेन पीएम मोदी इत्यस्मै अपि तृतीयवारं प्रधानमन्त्रित्वेन अभिनन्दनं कृतम्।

वर्धमानव्यापारस्य आर्थिकसहकार्यस्य च प्रसन्नतां प्रकटयन्ते सति ते लचीलानां आपूर्तिशृङ्खलानां निर्माणार्थं स्वच्छ ऊर्जा, विनिर्माण, अन्तरिक्ष, एस एण्ड टी, दूरसंचार, एआइ, महत्त्वपूर्णखनिजपदार्थेषु वाणिज्यिकसम्बन्धानां विस्तारस्य आह्वानं कृतवन्तः। अस्मिन् सन्दर्भे ते औद्योगिकसम्पत्त्याधिकारविषये (IPR) हाले एव हस्ताक्षरितस्य स्वागतं कृतवन्तः यत् पेटन्ट्, डिजाइनं, व्यापारचिह्नं च विषये सहकार्यस्य रूपरेखां प्रदाति" इति एमईए-विज्ञप्तौ पठितम्।

समागमे द्वयोः नेतारयोः ऊर्जासंक्रमणे सहकार्यस्य आशयपत्रस्य हस्ताक्षरस्य स्वागतं कृतम्, यत् स्वच्छ-हरित-ऊर्जा-विषये द्विपक्षीय-सहकार्यं वर्धयिष्यति |. 'ग्लोबल बायोफ्यूल्स् एलायन्स्' इत्यस्य अन्तर्गतं तस्य संज्ञानं गृहीतम् ।एमईए इत्यनेन उक्तं यत्, "विज्ञानं प्रौद्योगिक्यां च संयुक्तं अनुसन्धानं विकासं च प्रवर्तयितुं २०२५-२७ तमवर्षस्य सहकार्यस्य नूतनकार्यकारीकार्यक्रमे ते प्रसन्नतां प्रकटितवन्तः।

मेलोनी इत्यनेन सह स्वस्य समागमस्य विषये विवरणं साझां कुर्वन् पीएम मोदी अवदत् यत्, "पीएम @GiorgiaMeloni इत्यनेन सह अतीव उत्तमः समागमः अभवत्। भारतं जी-७ शिखरसम्मेलनस्य भागः भवितुम् आमन्त्रयितुं अद्भुतव्यवस्थानां कृते च धन्यवादः। भारतं अधिकं सीमेन्टं कर्तुं उपायान् चर्चां कृतवन्तः- वाणिज्य, ऊर्जा, रक्षा, दूरसंचार इत्यादिषु क्षेत्रेषु इटली-सम्बन्धाः अस्माकं राष्ट्राणि जैव-इन्धनं, खाद्य-प्रक्रियाकरणं, महत्त्वपूर्ण-खनिज-द्रव्याणि च इत्यादिषु भविष्य-क्षेत्रेषु एकत्र कार्यं करिष्यन्ति |

उल्लेखनीयं यत् इटलीदेशस्य अपुलियानगरे जी-७ शिखरसम्मेलने पीएम मोदी इटलीदेशस्य पीएम मेलोनी इत्यस्य आमन्त्रणेन भागं गृहीतवान् । जी-७ शिखरसम्मेलने भारतस्य ११तमः, पीएम मोदी इत्यस्य च पञ्चमः भागः आसीत् ।जी-७ शिखरसम्मेलने यत्र भारतं ‘आउटरीच-देशः’ इति आमन्त्रितः आसीत्, तत्र सप्तसदस्यदेशानां, अमेरिका, यूके, कनाडा, जर्मनी, इटली, जापान, फ्रान्स् च, यूरोपीयसङ्घस्य च सहभागिता आसीत् जी-७ शिखरसम्मेलने भारतस्य ११तमः, पीएम मोदी इत्यस्य च पञ्चमः भागः आसीत् ।

पीएम मोदी शनिवासरे इटलीदेशे जी-७ शिखरसम्मेलने स्वस्य सहभागितायाः मुख्यविषयान् साझां कृतवान् तथा च अवदत् यत् सः विश्वमञ्चे भारतस्य दृष्टिकोणं प्रस्तुतवान्।पीएम मोदी इत्यनेन साझाकृते एकः भिडियो इटलीदेशे इटलीदेशे आगमनं सहितस्य मुख्यविषयाणां झलकं दर्शयति इटलीदेशस्य अपुलियानगरे जी-७ शिखरसम्मेलनस्य स्थले पीएम जियोर्जिया मेलोनी इत्यस्य स्वागतम्।

मेलोनी इत्यनेन पीएम मोदी इत्यस्य स्वागतं 'नमस्ते' इत्यनेन कृतम् ततः परं द्वौ नेतारौ कैमरे कृते चित्रं गृहीतवन्तौ।तस्मिन् भिडियायां पीएम मोदी इत्यस्य युक्रेनराष्ट्रपतिना वोलोडिमिर् जेलेन्स्की, ब्रिटेनस्य प्रधानमन्त्री ऋषिसुनाक्, जापानीप्रधानमन्त्री फुमियो किशिदा, फ्रांसदेशस्य राष्ट्रपतिना च सह द्विपक्षीयसमागमस्य क्षणाः दृश्यन्ते इमैनुएल मैक्रोन् जी-७ शिखरसम्मेलनस्य पार्श्वे।तस्मिन् भिडियायां पीएम मोदी पोपफ्रांसिस् इत्यनेन सह संवादं कुर्वन् दृश्यते, ते च एकत्र गच्छन् वार्ताम् अकुर्वन्। पीएम मोदी अन्यैः विश्वनेतृभिः सह अपि अन्तरक्रियां कृतवान्, यथा अमेरिकीराष्ट्रपतिः जो बाइडेन्, जर्मनीदेशस्य चान्सलरः ओलाफ् श्कोल्ज्, कनाडादेशस्य पीएम जस्टिन ट्रूडो, तुर्कीराष्ट्रपतिः रेसेप् तय्यप् एर्दोगान्, यूएई राष्ट्रपतिः मोहम्मद बिन् जायद अल नह्यान्, तथैव ब्राजीलस्य राष्ट्रपतिः लुइज् इनासिओ लुला दा च सिल्वा ।

सः संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन सह अपि वार्ताम् अकरोत् यतः ते जी-७ शिखरसम्मेलनस्य पार्श्वे मिलितवन्तः। पीएम मेलोनी इत्यस्य पीएम मोदी इत्यनेन सह सेल्फी क्लिक् करणस्य क्षणः अपि तस्मिन् विडियोमध्ये अन्तर्भवति स्म । स्वस्य एक्स-मञ्चे एतत् विडियो साझां कुर्वन् पीएम मोदी लिखितवान् यत्, "एकः महत्त्वपूर्णः जी-७ शिखरसम्मेलनः, यत्र अहं विश्वमञ्चे भारतस्य दृष्टिकोणं प्रस्तुतवान्। अत्र मुख्यविषयाणि सन्ति।"