अहमदाबाद, गुजरातसर्वकारेण एशियाईसिंहानां रेलदुर्घटनाभ्यः रक्षणार्थं गिर अभयारण्यक्षेत्रे परितः च अबाधितस्य आवागमनस्य मोडालिटीं निर्मातुं कार्यं कृतम् इति उच्चस्तरीयसमितिः स्थापिता इति उच्चन्यायालये बुधवासरे उक्तम्।

जनवरीमासे पटले रेलयानैः त्रयः सिंहाः धावित्वा मारिताः ततः परं मुख्यन्यायाधीशसुनीता अग्रवालस्य विभागपीठेन रेलमन्त्रालयाय गुजरातवनपर्यावरणविभागाय च एसओपी (मानकसञ्चालनप्रक्रिया) कार्यं कर्तुं संयुक्तसमितिः निर्मातुं निर्देशः दत्तः यत्... सिंहान् रक्षतु।

बुधवासरे यदा सिंहस्य मृत्योः विषये suo motu PIL इति पत्रिका सुनवायी कृते आगता तदा अपर महाधिवक्ता मनीषा लावकुमारः मुख्यन्यायाधीशस्य सुनीता अग्रवालस्य विभागपीठं प्रति सूचितवान् यत् समितिः गठिता अस्ति, द्वे द्वे सभे च आयोजिताः।

समितियां राज्यस्य वनविभागस्य भारतीयरेलवे च वरिष्ठाधिकारिणः सन्ति ।

अपर महाधिवक्ता इत्यनेन अपि उक्तं यत् उच्चन्यायालयस्य निर्देशानुसारं वनविभागस्य पश्चिमरेलमार्गस्य च अधिकारिणां भूमिकां विभागीयस्तरं निर्धारयितुं उच्चस्तरीयजाँचः कृता। सा अवदत् यत् अन्येषु सप्ताहद्वयेषु संयुक्तप्रगतेः प्रतिवेदनं प्रस्तूय भविष्यति।

उच्चन्यायालयेन रेलवे वनविभागाय च संयुक्तप्रगतिप्रतिवेदनशपथपत्रं दातुं निर्देशः दत्तः, १२ जुलैदिनाङ्के अग्रे सुनवायीयै च प्रकरणं स्थापितं।

उच्चतमः पूर्वं प्रतिवादीद्वयं (रेलवे, गुजरातवनविभागं च) निर्देशं दत्तवान् यत् सिंहाः गिर-अभयारण्यक्षेत्रे परितः च भ्रमन्तः किमपि बाधां न प्राप्नुवन्ति, तेषां सह सम्बद्धेषु रेलमार्गेषु कोऽपि दुर्घटना न भवति इति सुनिश्चितं कुर्वन्तु।

न्यायालयेन रेलमार्गेषु सिंहानां मृत्योः विषये पश्चिमरेलवे, वनविभागस्य च वरिष्ठाधिकारिणां भूमिकायाः ​​अन्वेषणार्थं जाँचसमितेः गठनस्य आदेशः दत्तः आसीत्।

अमरेली-खिजादिया-खण्डे स्थितानां पटलानां मीटर्-मापकात् ब्रॉड-मापकं प्रति परिवर्तनस्य निर्णयस्य विषये अपि न्यायालयेन स्थिति-प्रतिवेदनं याचितम्।

अधिकारिभिः स्वशपथपत्रेषु उक्तं आसीत् यत् रेलमार्गः वनक्षेत्रेभ्यः अपि च पिपावव-बन्दर-राजुला-सन्धि- सुरेन्द्रनगर-सिंहगलियारयोः मध्ये स्थितानां स्थानानां मध्ये गच्छति।