नवीदिल्ली, आईटी फर्म हैप्पीस्ट माइण्ड्स् टेक्नोलॉजीज इत्यनेन मार्च २०२४ तमे वर्षे समाप्तस्य त्रैमासिकस्य समेकितशुद्धलाभस्य २४.८३ प्रतिशतं वृद्धिः ७१.९८ कोटिरूप्यकाणि यावत् अभवत्।

सोमवासरे नियामकदाखिलस्य अनुसारं वर्षपूर्वकाले कम्पनीयाः ५७.६६ कोटिरूप्यकाणां लाभः अभवत्।

समीक्षाधीनत्रिमासे परिचालनात् राजस्वं ४१७.२९ कोटिरूप्यकाणि अभवत्, यदा तु वित्तवर्षस्य चतुर्थत्रिमासे ३७७.९८ कोटिरूप्यकाणि अभवत्, यत् १०.४ प्रतिशतं वृद्धिः अभवत् ।

वार्षिकलाभः ७.५३ प्रतिशतं वर्धितः २४८.३९ कोटिरूप्यकाणि अभवत्, यदा पूर्ववित्तवर्षे २३०.९९ कोटिरूप्यकाणि आसीत् ।

२०२३-२४ वित्तवर्षस्य राजस्वं १,६२४.६६ कोटिरूप्यकाणि आसीत्, यत् २०२२-२३ वित्तवर्षस्य १४२९.२९ कोटिरूप्यकाणां स्थाने १३.६६ प्रतिशतं वृद्धिः अभवत् ।

कम्पनीयाः १३ तमे वार्षिकसामान्यसभायां (AGM) भागधारकाणां अनुमोदनस्य अधीनं ३१ मार्च २०२४ दिनाङ्के समाप्तस्य वित्तीयवर्षस्य कृते प्रतिशेयरं ३.२५ रुप्यकाणां अन्तिमलाभांशस्य अनुशंसा कृता २८ जून २०२४.