अस्य अधिग्रहणस्य माध्यमेन हैप्पीस्ट् माइण्ड्स् इत्यनेन उक्तं यत् तेन बैंकिंग्, वित्तीयसेवा, बीमा (बीएफएसआई) तथा च स्वास्थ्यसेवायां जीवनविज्ञानस्य वर्टिकल् इत्यत्र स्वस्य डोमै क्षमता सुदृढा अभवत्।

PureSoftware, स्वस्य 1,200-सशक्तकार्यबलेन सह, Happiest Minds इत्यस्य उत्पादस्य डिजिटल-इञ्जिनीयरिङ्ग-सेवायाः (PDES) व्यावसायिक-एककस्य कृते सेवा-प्रस्तावस्य क्षमतां वर्धयिष्यति |.

“अस्माकं ‘सुखतमाः जनाः’ इति मिशनम्। Happiest Customers’ and PureSoftware’ ‘Customer Delight by Creating Employee Delight’ अस्माकं साझादृष्टिं o जनानां ग्राहकानाञ्च कृते सुखं चालयितुं सामञ्जस्यं करोति,” इति Happiest Minds इत्यस्य कार्यकारी अध्यक्षः अशोक सूता अवदत्।

अमेरिका, यूके, भारते च स्वस्य उपस्थितिवर्धनस्य अतिरिक्तं मेक्सिकोदेशे अपि तटसमीपे उपस्थितिं प्राप्स्यति तथा च सिङ्गापुरे मलेशिया, आफ्रिकादेशे च कार्यालयानि प्राप्स्यति।

PureSoftware इत्यनेन वित्तवर्षे २०२४ तमे वर्षे ४३ मिलियन डॉलर (३५१ कोटिरूप्यकाणि) राजस्वं प्राप्तम् ।

“हैप्पीस्ट माइण्ड्स् परिवारस्य भागत्वेन वयं ग्राहकाः, कर्मचारिणः, भागिनः च सहितं अस्माकं हितधारकाणां कृते अपि महत्तरं मूल्यं प्रदातुं समर्थाः भविष्यामः,” इति प्यूरसॉफ्टवेयरस्य अध्यक्षः मुख्यरणनीतिपदाधिकारी च अनिल बैड् वदति।

अधिग्रहणे ६३५ कोटिरूप्यकाणां अग्रिमभुगतानं भवति तथा च वित्तवर्षस्य २५ अन्ते देयस्य १४४ कोटिरूप्यकाणां स्थगितम्, निर्धारितप्रदर्शनलक्ष्याणां प्राप्तेः परम्।