नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्र मोदी, यः ९ जून दिनाङ्के क्रमशः तृतीयवारं पीएमपदस्य शपथग्रहणं कर्तुं सज्जः अस्ति, सः भारतस्य पूर्वराष्ट्रपतिं रामनाथकोविन्दं, तथैव भारतीयजनतापक्षं ( भाजपा) दिग्गज मुरली मनोहर जोशी एवं लालकृष्ण आडवाणी।

पूर्वराष्ट्रपतिकोविन्देन सह स्वस्य अन्तरक्रियायाः अनन्तरं पीएम मोदी 'एक्स' इत्यत्र अवदत् यत्, "पूर्वराष्ट्रपतिः @ramnathkovind जी इत्यनेन सह मिलितवान्। अहं तस्य सह संवादं बहु पोषयामि, विशेषतः नीतिविषयेषु, निर्धनानाम् सशक्तिकरणस्य च अद्वितीयदृष्टिकोणानां कारणात्।

तस्मिन् पोस्ट् मध्ये पीएम मोदी उक्तवान् यत् मुरली मनोहर जोशी इत्यस्य प्रज्ञायाः ज्ञानस्य च कृते सम्पूर्णे भारते बहु आदरः भवति।

"डॉ मुरली मनोहर जोशी जी इत्यस्य आह्वानं कृतवान्। यदा अहं पार्टीसङ्गठने कार्यं कुर्वन् आसीत् तदा अहं तस्मात् एतावत् किमपि ज्ञातवान्। सः सम्पूर्णे भारते स्वस्य बुद्धिमत्तायाः ज्ञानस्य च कृते अतीव सम्मानितः अस्ति" इति पीएम अवदत्।

लालकृष्ण आडवाणी इत्यनेन सह मिलित्वा प्रधानमन्त्री मोदी भाजपा-दृढस्य प्रति स्वस्य श्रद्धां साझां कृतवान् ।