नवीदिल्ली, NEET-UG तथा UGC-NET परीक्षणेषु सहितं अनेकाः "घोटालाः" अभवन् ततः परं प्रतिस्पर्धात्मकपरीक्षासु अनुचितसाधनानाम् उपयोगं निवारयितुं कानूनम् अधुना कार्यान्वितुं केन्द्रस्य निर्णयः "क्षतिनियन्त्रणम्" इति काङ्ग्रेसः नेता जयराम रमेशः शनिवासरे दावान् अकरोत्।

अस्य नियमस्य आवश्यकता आसीत् किन्तु प्रश्नपत्रस्य लीक्स् इत्यादीनि अनियमितानि च घटितस्य अनन्तरं सम्बद्धानि इति सः X इत्यत्र एकस्मिन् पोस्ट् मध्ये दावान् अकरोत्।

चिकित्साप्रवेशपरीक्षायां NEET-UG तथा UGC-NET इत्येतयोः कथितेषु अनियमिततायाः विषये देशे सर्वत्र काङ्ग्रेससहिताः अनेकाः विपक्षीयराजनैतिकदलाः छात्रसङ्घाः च विरोधं कृतवन्तः।

मुद्देः विषये प्रचण्डविवादस्य मध्यं केन्द्रेण शुक्रवासरे सार्वजनिकपरीक्षा (अनुचितसाधननिवारण) अधिनियमः २०२४ कार्यान्वितः, यस्य उद्देश्यं प्रतिस्पर्धात्मकपरीक्षासु कदाचारस्य अनियमितानां च निवारणं भवति तथा च अधिकतमं १० वर्षाणां कारावासस्य, दण्डस्य च प्रावधानं भवति अपराधिनां कृते १ कोटिरूप्यकाणां यावत् भवति।

विधेयकस्य राष्ट्रपतिस्य सहमतिः १३ फरवरी दिनाङ्के प्राप्ता, परन्तु शुक्रवासरे एव प्रवर्तितम् इति काङ्ग्रेसस्य महासचिवसञ्चारस्य रमेशः अवदत्।

"२०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य १३ दिनाङ्के भारतस्य राष्ट्रपतिना सार्वजनिकपरीक्षा (अनुचितसाधननिवारणम्), विधेयकं, २०२४ इत्यस्मै स्वस्य सहमतिः दत्ता । अन्ते अद्य एव प्रातःकाले राष्ट्राय कथितं यत् एषः अधिनियमः कालात् आरभ्य प्रवर्तते, यत्... २०२४ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्कः अस्ति" इति सः अवदत् ।

"स्पष्टतया एतत् NEET, UGC-NET, CSIR-UGC-NET इत्यादीनां घोटालानां निवारणाय क्षतिनियन्त्रणम् अस्ति" इति काङ्ग्रेसनेता उक्तवान्, "एतस्य कानूनस्य आवश्यकता आसीत्। परन्तु तेषां घटितस्य अनन्तरं लीकस्य निवारणं करोति।

"अधिकं महत्त्वपूर्णं नियमाः, प्रणाल्याः, प्रक्रियाः, प्रक्रियाः च सन्ति येन प्रथमस्थाने लीकः न भवति इति सुनिश्चितं भवति" इति सः अवदत् ।

प्रतियोगितापरीक्षां कुर्वती राष्ट्रियपरीक्षणसंस्थायाः शुक्रवासरे अपरिहार्यपरिस्थितीनां, रसदविषयाणां च उल्लेखं कृत्वा वैज्ञानिक-औद्योगिक-अनुसन्धान-संयुक्तपरिषदः विश्वविद्यालय-अनुदान-आयोगस्य राष्ट्रिय-पात्रता-परीक्षायाः जून-संस्करणस्य स्थगनस्य घोषणा कृता।

एजन्सी इत्यनेन परीक्षायाः अखण्डतायाः क्षतिः कृता इति वदन् स्वस्य आचरणस्य २४ घण्टानां अन्तः एव यूजीसी-नेट-परीक्षायाः रद्दीकरणस्य द्वयोः दिवसयोः अनन्तरं, तथा च कथित-अनियमितानां विषये NEET-इत्यत्र विशाल-पङ्क्तिः, अधुना सर्वोच्चन्यायालये एषः विषयः अस्ति