लातुर्, अनुसूचितजातीयछात्राणां कृते सर्वकारीयछात्रावासस्य आकस्मिकमृत्युस्य अनन्तरं द्वितीयशवपरीक्षायाः आग्रहं कृत्वा शनिवासरे १५ वर्षीयायाः बालिकायाः ​​ज्ञातयः अत्र एकस्मिन् पुलिसस्थाने धर्नाम् अकुर्वन्।

अधुना पुलिसेन द्वितीयं शवपरीक्षां कर्तुं, परिवारस्य आग्रहेण तस्य विडियोग्राफं च कर्तुं निर्णयः कृतः इति विवेकानन्दचौकपुलिसस्थानकस्य एकः अधिकारी अवदत्।

शुक्रवासरे नन्डेड् मार्गे स्थिते छात्रावासे पतित्वा बालिकायाः ​​मृत्युः अभवत् इति सः अवदत्।

अत्रत्याः सर्वकारीयचिकित्सालये प्रातःकाले शवपरीक्षा कृता, परन्तु शनिवासरे अपराह्णे तस्याः ज्ञातयः नूतनशवपरीक्षायाः आग्रहं कृत्वा पुलिसस्थाने धर्नाम् अकुर्वन् इति सः अवदत्।

सोलापुरजिल्लाचिकित्सालये एषा प्रक्रिया सम्पादिता भविष्यति इति निरीक्षकः वैजनाथमुण्डे अवदत्।

आकस्मिकमृत्युप्रकरणं पूर्वमेव पञ्जीकृतम् इति सः अपि अवदत्।