नवीदिल्ली, मोदीसर्वकारेण बुधवासरे सुरक्षा-आर्थिक-राजनैतिक-कार्येषु देशस्य सर्वोच्चनिर्णय-संस्थाः समाविष्टाः विविधाः मन्त्रिमण्डलसमितयः गठिताः।

आधिकारिक अधिसूचनानुसारं सुरक्षाविषये मन्त्रिमण्डलसमित्याम् प्रधानमन्त्री नरेन्द्रमोदी, रक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमितशाहः, वित्तमन्त्री निर्मला सीतारमणः, विदेशमन्त्री एस जयशंकरः च सन्ति।

पीएम मोदी इत्यस्य अतिरिक्तं आर्थिककार्याणां मन्त्रिमण्डलसमित्याम् रक्षामन्त्री, गृहमन्त्री, वित्तमन्त्री, विदेशमन्त्री, पथपरिवहनराजमार्गमन्त्री नितिनगडकरी, कृषिमन्त्री शिवराजसिंहचौहानः, भारीउद्योगः इस्पातमन्त्री एच् डी कुमारस्वामी च सन्ति।

समितियां अन्ये सन्ति : वाणिज्यमन्त्री पीयूषगोयलः, शिक्षामन्त्री धर्मेन्द्रप्रधानः तथा पंचायतीराजमत्स्यपालनमन्त्री राजीव रंजनसिंह उर्फ ​​ललनसिंहः।

संसदीयकार्याणां मन्त्रिमण्डलसमित्यां रक्षामन्त्री, गृहमन्त्री, वित्तमन्त्री, पंचायतीराजमन्त्री, स्वास्थ्यमन्त्री जे पी नड्डा, सामाजिकन्यायमन्त्री वीरेन्द्रकुमारः, नागरिकविमाननमन्त्री किञ्जरापु राममोहन नायडू, आदिवासीकार्यमन्त्री जुआल ओराम, संसदीयकार्यमन्त्री किरेन रिजिजुः सन्ति , एवं जल शक्ति मंत्री सी आर पाटिल.

समितियां विशेष आमन्त्रिताः केन्द्रीयकानूनराज्यमन्त्री (स्वतन्त्रप्रभारः) अर्जुनराममेघवालः विधिराज्यमन्त्री एल मुरुगनः च सन्ति ।