कृषि-सम्बद्धेषु विषयेषु कोष-पीठस्य सदस्यैः प्रस्ताविते संकल्पे स्वस्य भाषणे लोप-वाडेट्टीवारः कृषक-आत्महत्यायाः वर्धमान-प्रकरणानाम् विषये राज्य-सर्वकारस्य आलोचनां कृतवान् यत्, ७.५ अश्व-शक्तिपर्यन्तं निःशुल्क-विद्युत्-प्रदानं पर्याप्तं न भविष्यति इति कृषिपम्प।

“कृषकैः देयविद्युत्बिलस्य बकाया सर्वकारेण माफः करणीयः” इति एलओपी अवदत्।

केन्द्र-राज्यसर्वकारयोः गारण्टी-अभावेन कृषकाः विध्वस्ताः इति सः अवदत्।

“क्रूरप्रकृतेः, सर्वकारीय-धोखाधडस्य च कारणात् कृषकाः मर्दिताः येन कृषकाणां आत्महत्याः तीव्रगत्या वर्धन्ते । निर्यातप्रतिबन्धस्य न्यूनतमसमर्थनमूल्यस्य अभावः, ऋणभारः वर्धमानः, सस्यबीमाकम्पनीभिः धोखाधड़ी, उर्वरकस्य, बीजानां, कृषिसाधनानाम् दरवृद्धिः, महङ्गानि च इति कारणेन अपि कृषकाः प्रभाविताः भवन्ति” इति एलओपी वाडेट्टीवारः अवदत्।

सः पृष्टवान् यत् सर्वकारः निर्वाचनप्रचार-अभियानात् प्रचार-विधानात् च बहिः गत्वा प्राथमिकता-आधारेण कृषकाणां साहाय्यार्थं निर्णयान् कर्तुं शक्नोति।

लोप वाडेट्टीवारः दावान् अकरोत् यत् कृषकाणां कृते न्यूनतमसमर्थनमूल्यं दातुं सर्वकारेण घोषणायाः अभावेऽपि एमएसपी दत्त्वा कृषिजन्यपदार्थानाम् क्रयणं न करोति।

कृषिनिवेशानां १८ प्रतिशतं जीएसटी-प्रदानेन कृषकसमुदायस्य कृते अधिकाः कष्टानि सृज्यन्ते इति सः अवदत्।

राज्ये नकलीबीजानां व्यापकविक्रयणं भवति इति आरोपं कृत्वा तत्क्षणमेव सर्वकारेण कार्यवाही कर्तव्या इति आग्रहः कृतः।