नवीदिल्ली, उपभोक्तृसुरक्षां उत्पादस्य गुणवत्तां च वर्धयितुं उद्दिश्य भारतीयमानकब्यूरो (बीआईएस) शुक्रवासरे अवदत् यत् स्टेनलेस स्टीलस्य एल्युमिनियमस्य च पाकशालायाः पात्राणां कृते राष्ट्रियगुणवत्तामानकानां अनुरूपं भवितुं सर्वकारेण अनिवार्यं कृतम्।

उद्योग-आन्तरिकव्यापार-प्रवर्धनविभागेन (DPIIT) वाणिज्य-उद्योग-मन्त्रालयस्य अन्तर्गतं 14 मार्च-दिनाङ्के गुणवत्ता-नियन्त्रण-आदेशः जारीकृतः, येन एतेषां पाकशाला-पात्राणां कृते ISI-चिह्नम् अनिवार्यम् अभवत्

भारतीयमानकसंस्था (ISI) चिह्नं बीआईएसद्वारा विकसितं भवति, यत् उत्पादस्य गुणवत्तां सुरक्षां च आश्वासयति।

बीआईएस-अनुसारं, आदेशेन कस्यापि स्टेनलेस स्टीलस्य वा एल्युमिनियमस्य वा पात्रस्य निर्माणं, आयातं, विक्रयणं, वितरणं, भण्डारणं, विक्रयणार्थं वा प्रदर्शनं निषिद्धं यत् बीआईएस-मानकचिह्नं न धारयति

आदेशस्य अनुपालनं न कृत्वा दण्डः आकर्षयिष्यति, येन उपभोक्तृसुरक्षायाः उत्पादस्य अखण्डतायाः च विषये सर्वकारस्य प्रतिबद्धतां बोधितं भवति इति विज्ञप्तौ उक्तम्।

एषः विकासः पाकशालायाः वस्तूनाम् व्यापकमानकानां BIS इत्यस्य हाले एव निर्मितस्य अनुसरणं करोति, यत्र स्टेनलेस स्टीलस्य कृते IS 14756:2022, एल्युमिनियमस्य पात्रस्य कृते IS 1660:2024 च अस्ति

मानकेषु सामग्रीयाः आवश्यकताः, डिजाइनविनिर्देशाः, कार्यप्रदर्शनमापदण्डाः च समाविष्टाः सन्ति ।

सर्वकारेण उक्तं यत् एतत् कदमः उपभोक्तृविश्वासं वर्धयिष्यति तथा च निर्मातृभ्यः उत्तमप्रथानां स्वीकारं प्रति प्रेरयिष्यति।