एमओयू इत्यस्य अन्तर्गतं GIFTCL तथा TiE इत्येतयोः मध्ये नवीनतां प्रवर्धयितुं, निवेशान् आकर्षयितुं, GIFT City इत्यस्य माध्यमेन भारते व्यवसायानां कृते सक्षमीकरणीयं वातावरणं निर्मातुं च सहकारिरूपरेखा स्थापिता भविष्यति।

गिफ्ट सिटी इत्यस्य एमडी एण्ड् ग्रुप् सीईओ तपन रे इत्यनेन विज्ञप्तौ उक्तं यत्, "एतत् सहकार्यं अस्मान् गिफ्ट सिटी इत्यत्र शीर्षस्तरीय उद्यमिनः व्यवसायान् च आकर्षयितुं समर्थाः भविष्यन्ति, येन अस्माकं स्थितिः प्रमुखवित्तीयप्रौद्योगिकीसेवाकेन्द्रत्वेन अधिकं ठोसरूपेण भविष्यति।

एमओयू इत्यस्य भागरूपेण सहकार्यक्रियाकलापानाम् निरीक्षणार्थं GIFTCL तथा TiE इत्येतयोः प्रतिनिधिभिः सह संयुक्तकार्यसमितिः अपि निर्मितः भविष्यति।

एषा समितिः समये समये प्रगतेः चर्चां कर्तुं, आव्हानानां सम्बोधनाय, नूतनानां अवसरानां अन्वेषणार्थं च मिलति।

"गिफ्ट सिटी इत्यनेन सह एतत् ज्ञापनपत्रं हस्ताक्षरं कर्तुं वयं उत्साहिताः स्मः यत् रोजगारसृजनार्थं, आर्थिकवृद्धिं चालयितुं, समाजानां अर्थव्यवस्थानां च परिवर्तनार्थं उत्थानार्थं च नवीनतायाः आकारं दातुं क्षमतानिर्माणस्य उत्प्रेरकरूपेण कार्यं करिष्यति" इति न्यासमण्डलस्य अध्यक्षः अमित गुप्तः TiE Global तथा Group CEO, Ecosystem Group.

तदतिरिक्तं, TiE, स्वस्य अध्यायैः सह, GIFT City तथा तस्य वैश्विकजालस्य उद्यमिनः उद्योगनेतृणां च मध्ये सम्पर्कस्य सुविधां करिष्यति, स्टार्टअप पारिस्थितिकीतन्त्रं वर्धयितुं अन्वेषणं अनुशंसां च प्रदास्यति, तथा च संयुक्तरूपेण ज्ञानसाझेदारीसत्रं, संजालकार्यक्रमं, बूटशिबिरं च आयोजयिष्यति .