Skillsoft इति ऑनलाइन प्रशिक्षणमञ्चस्य प्रतिवेदनं सितम्बर २०२३ तः जनवरी २०२४ पर्यन्तं ऑनलाइन कृतस्य ५०० महिलानां सर्वेक्षणस्य आधारेण अस्ति ।

प्रतिवेदने ज्ञायते यत् टेक्-क्षेत्रे प्रायः ३१ प्रतिशतं महिलाः आगामिवर्षे दुर्बलप्रबन्धनस्य कारणेन (२९ प्रतिशतं), उत्तमं क्षतिपूर्तिं प्राप्तुं (२८ प्रतिशतं), अधिकविविधतासमता, समावेशः च ( २५ प्रतिशतं)।

“अस्माकं सर्वेक्षणप्रतिवादिनां प्रायः ८५ प्रतिशतं वदन्ति यत् तेषां दलस्य अन्तः लैङ्गिकविषमता अस्ति तथा च ३८ प्रतिशतं तेषां विकासक्षमतायाः असन्तुष्टाः सन्ति tech industry” इति Skillsoft इत्यस्य मुख्यसूचनाधिकारी Orla Daly अवदत्।

“यद्यपि महिलानां कृते पूर्वस्मात् अपेक्षया अधिकाः अवसराः सन्ति, तथापि नेतारः इच्छया समर्थनं दातव्यं, महत्त्वपूर्णकौशलस्य विकासं च पोषयितुं अर्हन्ति यत् ते समृद्धिं कर्तुं, नेतृत्वं कर्तुं, व्यापारं च अग्रे धकेलितुं शक्नुवन्ति” इति सा अजोडत्

ततः परं विशेषतया GenAI इत्यत्र प्रशिक्षणस्य अभावः अपि प्रतिवेदने दर्शितः ।

४१ प्रतिशतं महिलाः एआइ-शिक्षणे रुचिं दर्शितवन्तः, ६० प्रतिशतं महिलाः अद्यापि कार्ये एआइ-इत्यस्य उपयोगं न कुर्वन्ति इति अवदन् । ये उपयुञ्जते तेषु ६३ प्रतिशतेषु पर्याप्तप्रशिक्षणस्य, संसाधनानाम् अभावः आसीत् यत् ते प्रौद्योगिकीम् स्वकार्य्ये एकीकृत्य स्थापयितुं शक्नुवन्ति ।

“एआइ इत्यस्मिन् महिलानां संलग्नता सशक्तिकरणं च अत्यावश्यकं यत् एतत् सुनिश्चितं भवति यत् th प्रौद्योगिकी एतादृशरीत्या परिकल्पिता कार्यान्विता च भवति यत् समानरूपेण समावेशी च भवति,” डाली अवदत्।

“विविधता नवीनतां पोषयति, अतः एआइ ca इत्यस्मिन् महिलानां कौशलस्य उन्नतिः व्यावसायिकसमस्यानां अधिकसृजनात्मकस्य न्यायपूर्णस्य च समाधानस्य विकासं जनयति” इति सा टिप्पणीं कृतवती