राष्ट्रियविज्ञानशिक्षासंशोधनसंस्थायाः (NISER) १३ तमे स्नातकसमारोहे सम्बोधने सा अवदत् यत् विज्ञानप्रौद्योगिक्याः क्षेत्रेषु तीव्रपरिवर्तनानां सङ्गमेन तस्य शापस्य खतरा सर्वदा वर्तते।

"नवीनप्रौद्योगिकीविकासाः मानवसमाजाय क्षमतां प्रदास्यन्ति, परन्तु तत्सह, ते मानवतायाः कृते नूतनानि आव्हानानि अपि सृजन्ति" इति राष्ट्रपतिः CRISPR-Cas9 इति जीनसम्पादनसाधनस्य उदाहरणानि उद्धृत्य अवदत् तथा जननात्मक एआइ, यत्र नकलीघटनानां चित्राणि वा भिडियो वा डिजिटल् रूपेण परिवर्तितानि भवन्ति ।

"CRISPR-Cas9 इत्यनेन जीनसम्पादनं अतीव सुलभं कृतम्। एषा प्रौद्योगिकी अनेकेषां असाध्यरोगाणां समाधानार्थं विशालं कदमम् अस्ति। तथापि नैतिकसामाजिकविषयेषु अपि अस्याः प्रौद्योगिक्याः उपयोगेन सम्बद्धाः समस्याः उत्पद्यन्ते। तथैव जनरेटिव आर्टिफिशियल इन्टेलिजेन्स् इत्यस्य क्षेत्रं, डीप्फेकस्य समस्या, अनेकानि नियामकचुनौत्यं च अग्रे आगच्छन्ति" इति सा अवदत्।

ततः परं राष्ट्रपतिः अवदत् यत् मौलिकविज्ञानक्षेत्रे प्रयोगाः, अनुसन्धानं च प्रायः परिणामं प्राप्तुं बहुकालं गृह्णाति। सा अवदत् यत् जीवने अपि तथैव "भङ्गाः" "साध्यन्ते किन्तु बहुवर्षपर्यन्तं निराशायाः सामना कृत्वा" ।

एतादृशेषु परिस्थितिषु यत्र "धैर्यस्य परीक्षणं भवति" तत्र कदापि निरुत्साहः न कर्तव्यः इति सा उपदेशं दत्तवती ।

राष्ट्रपतिः छात्रान् स्वशिक्षायाः ज्ञानस्य च उपयोगं "मानवतायाः उन्नयनार्थं, उत्थानार्थं च" "स्वसामाजिककर्तव्यं पूर्णतया उत्तरदायित्वपूर्वकं निर्वहन्तु" इति अपि आह्वानं कृतवान्