भारतीयकर्मचारिसङ्घस्य (ISF) वार्षिकरोजगारप्रवृत्तिः २०२४ प्रतिवेदनानुसारं वित्तवर्षस्य चतुर्थे त्रैमासिके (Q4) कर्मचारी उद्योगः २.३ प्रतिशतं त्रैमासिकवृद्धिं प्रदर्शयति स्म, येन ३०,००० नवीनाः फ्लेक्सीरोजगारस्य अवसराः योजिताः।

महासङ्घेन उल्लेखितम् यत् वित्तीयवर्षे ISF सदस्यैः नियोजितं कुलम् फ्लेक्सी कार्यबलं प्रायः १६६,००० यावत् वर्धितम्।

आईएसएफ-अध्यक्षः लोहितभाटिया अवदत् यत् अधिकांशक्षेत्रेषु मार्केट्-मध्ये महत्त्वपूर्णः सुधारः अभवत् ।

"वृद्धौ ये क्षेत्राणि योगदानं दत्तवन्तः ते स्वास्थ्यसेवा, खुदरा, ऊर्जा च सह ई-वाणिज्यम्, रसदः, निर्माणं च आसन्" इति सः अजोडत् ।

अपि च, प्रतिवेदने उल्लेखितम् अस्ति यत् सामान्यफ्लेक्सी-कर्मचारिणां (IT flexi-कर्मचारिणः विहाय) वृद्धिः FMCG (द्रुत-गति-उपभोक्तृ-वस्तूनि), ई-वाणिज्यम्, निर्माणं, स्वास्थ्यसेवा, खुदरा, रसदः, बैंकिंग्,... ऊर्जा। तया अपि उक्तं यत् आईटी-फ्लेक्सी-कर्मचारि-विभागे पूर्ववर्षात् मन्द-पुनरुत्थानम् अभवत्, यत्र वित्तवर्षस्य अन्ते यावत् नूतन-फ्लेक्सी-कार्यस्थानेषु (वर्षे वर्षे) ४.४ प्रतिशतं न्यूनता अभवत्