नवीदिल्ली, फिच् रेटिंग्स् इत्यनेन सोमवासरे आतिथ्यकम्पन्योः उन्नतवित्तीयप्रोफाइलस्य उद्धृत्य ओयस्य मूलसंस्थायाः ओरेवेल् स्टेस् इत्यस्य रेटिंग्स् उन्नयनं कृतम् इति घोषितम्।

एकस्मिन् वक्तव्ये उक्तं यत्, फिच् इत्यनेन ओरेवेल् स्टे इत्यस्य दीर्घकालीनविदेशीय-स्थानीय-मुद्रा-निर्गमकस्य पूर्वनिर्धारित-रेटिंग् 'बी-' इत्यस्मात् 'बी' इत्यस्मै वर्धितम् इति एकस्मिन् वक्तव्ये उक्तम्।

तया २०२६ तमे वर्षे देयस्य ६६० मिलियन अमेरिकीडॉलर्-रूप्यकाणां वरिष्ठसुरक्षितस्य अवधिऋणसुविधायाः रेटिंग् 'बी-' इत्यस्मात् 'बी' इति कृतम् ।

फिच् इत्यनेन उक्तं यत्, "उन्नयनं अस्माकं अनुमानं प्रतिबिम्बयति यत् ओयो इत्यस्य ईबीआईटीडीए-उत्तोलनं व्ययबचने, निकटकालीनबाजारमागधासुधारस्य, नवम्बर २०२३ तमे वर्षे ओयो इत्यस्य १९५ मिलियन अमेरिकीडॉलर् ऋणपुनर्क्रयणस्य च मध्यं निरन्तरं ईबीआईटीडीए-वृद्धौ ५x तः न्यूनं यावत् सुधरति। " " .

ओयो इत्यनेन २०२३-२४ तमे वर्षे प्रायः ९९.कोटिरूप्यकाणां (१२ मिलियन अमेरिकीडॉलर्) शुद्धलाभस्य सूचना प्राप्तस्य शीघ्रमेव एतत् उन्नयनं कृतम् इति संस्थापकः रितेश अग्रवालः गतसप्ताहे एकस्मिन् टाउनहॉलमध्ये कर्मचारिभ्यः अवदत्।

फिच् इत्यनेन उक्तं यत्, "ओयो इत्यस्य तरलता पर्याप्तं नकदशेषस्य कारणेन पर्याप्तं भवति तथा च मार्च २०२२ (वित्तवर्षं २५) समाप्तवित्तवर्षात् सकारात्मकमुक्तनगदप्रवाहस्य अपेक्षा अस्ति।

ओयो इत्यनेन अद्यैव १९५ मिलियन अमेरिकीडॉलर् (१६२० कोटिरूप्यकाणि) ऋणं पुनः क्रीतम् आसीत् ।

फिच् ओयो इत्यस्य पर्याप्तं तरलतास्थानं अपि प्रकाशयति, यत्र मार्च २०२४ पर्यन्तं प्रायः ९ मिलियन अमेरिकीडॉलर् अप्रतिबन्धितनगदः अस्ति, यत् तेषां ८०-९० मिलियन डॉलरस्य ऋणोत्तर-पुनर्क्रयणस्य अपेक्षायाः अपेक्षया अधिकम् अस्ति

"अस्माकं मतं यत् ओयो इत्यस्य लाभप्रदतायां सुधारः, उत्तोलनस्य न्यूनता च समये ऋणस्य पुनर्वित्तपोषणस्य क्षमतायाः समर्थनं कर्तव्यम्" इति फिच् अवदत् ।

रेटिंग् एजेन्सी इत्यनेन उक्तं यत् वित्तवर्षे २०२५ तमे वर्षे ओयो इत्यस्य प्रमुखबाजारेषु यात्रायाः पर्यटन-उद्योगस्य च स्थितिः निरन्तरं सुधरति इति अपेक्षा अस्ति।