भारतस्य कृते लालरेमसियामी (१४') नवनीतकौर् (२३') च गोलं कृतवन्तः, ग्रेट् ब्रिटेनस्य कृते स्कोरशीट् मध्ये शार्लोट् वाट्सन् (३') ग्रेस् बाल्सडन् (५६', ५८') च स्वनाम उत्कीर्णं कृतवन्तौ एतया हानिना भारतीयदलम् अस्मिन् एफआईएच प्रो लीग् सत्रे अष्टमस्थानं प्राप्तवान्, १६ क्रीडासु ८ अंकं प्राप्तवान् ।

ग्रेट् ब्रिटेन शीघ्रमेव क्रीडायाः आरम्भं कृतवान् यत्र हावर्डः दक्षिणपक्षेण शूटिंग् वृत्ते प्रविश्य वाट्सन् इत्यस्मै पासं कृतवान् यः सविता इत्यस्याः कृते उत्तमं कृत्वा ग्रेट् ब्रिटेनं शीघ्रं अग्रतां दत्तवान् ग्रेट् ब्रिटेनदेशः गोलस्य अनन्तरं भारतं पुनः स्वस्य अर्धभागे पिन कृत्वा पेनाल्टीकोणं अर्जितवान् परन्तु भारतीयपृष्ठरेखा दृढा एव अभवत् ।

क्वार्टर्-अन्तं प्रति भारतं उद्घाटनं अन्विष्यमाणः आसीत् यस्य परिणामः अभवत् यत् नेहा शूटिंग्-वृत्ते प्रज्वलितः भूत्वा निम्न-ड्राइव्-प्रहारं कृतवान् यत् लालरेम्सियामी-इत्यनेन गोल-रूपेण विक्षिप्तम् भारतं अन्तिमे निमेषे पेनाल्टीकोर्न् अर्जितवान् किन्तु उदितायाः प्रयासः स्तम्भस्य बहिः एव गतः यतः प्रथमचतुर्थांशः १-१ इति स्कोरेन बद्धः अभवत्

द्वितीयचतुर्थांशे ग्रेट् ब्रिटेनेन शूटिंग्-वृत्ते द्रुत-आक्रमणद्वयं कृतं किन्तु गोलं कर्तुं असफलः अभवत्, भारतेन द्रुत-क्रमेण पेनाल्टी-कोणान् अर्जयित्वा उत्तरं दत्तम्, येन ग्रेट्-ब्रिटेन्-क्लबस्य गोलकीपरः जेसिका बुकानन् क्रियायाः कृते बाध्यः अभवत् क्वार्टर्-मासस्य अर्धभागे बलजीतकौरः शूटिंग्-वृत्तस्य उपरितः टोमाहॉक्-इत्येतत् मुक्तवान् यत् नवनीत-कौर-इत्यनेन गोलरूपेण परिणमयित्वा भारतं क्रीडायां अग्रे कृतवान् क्वार्टर्-क्रीडायाः ५ निमेषाः अवशिष्टाः आसन् तदा ग्रेट् ब्रिटन्-देशः अन्यं पेनाल्टी-कोर्न् अर्जितवान् परन्तु भारतेन प्रथमार्धं २-१ इति स्कोरेन स्वपक्षे समाप्तुं सम्यक् रक्षणं कृतम् ।

तृतीयचतुर्थांशस्य आरम्भः भारतेन उच्चप्रेस् नियोजयित्वा अभवत् यतः मुमताजखानः पिचस्य उच्चैः कन्दुकं जित्वा वन्दना कटरियां शूटिंग् वृत्ते मुक्तं प्राप्तवान्, परन्तु जेसिका बुकानन् वन्दना इत्यस्य अङ्गीकारार्थं आश्चर्यजनकं निकटपरिधिं रक्षणं कृतवती। क्वार्टर्-क्रीडायाः अष्टनिमेषाः यावत् ग्रेट्-ब्रिटेन्-देशः भारतं स्वस्य अर्धभागे धकेलितुं आरब्धवान् किन्तु सविता, भारतीयपृष्ठरेखा च स्वलक्ष्यस्य किमपि खतरान् निवारयितुं सक्रियताम् अवाप्तवान्

ग्रेट् ब्रिटेनदेशः गतत्रिमासे समीकरणस्य कृते निरन्तरं धक्कायति स्म किन्तु एकः युद्धप्रियः भारतीयमहिलाहॉकीदलः संरचितरक्षायाः माध्यमेन स्वलक्ष्यस्य कृते यत्किमपि धमकीम् अयच्छत् तत् प्रसारितवान् ग्रेट् ब्रिटेनस्य दबावस्य परिणामेण क्रीडायाः पञ्चनिमेषाः अवशिष्टाः आसन् तदा पेनाल्टीकोर्नरः अभवत् किन्तु वैष्णवी विथल् फाल्के गोलस्य उपरि शॉट् स्वाट् कर्तुं त्वरितवान् ततः शीघ्रमेव ते अन्यं दण्डकोणं अर्जितवन्तः, ग्रेस् बाल्सडन् च गोलस्य दक्षिणकोणे कर्षित्वा समीकरणं कृतवती ।

ग्रेट् ब्रिटन् विजयलक्ष्यस्य अन्वेषणार्थं अग्रे गत्वा ३ निमेषाः अवशिष्टाः आसन् तदा पेनाल्टीकोणं अर्जितवान् । ग्रेस् बाल्सडन् पुनः पुनरागमनं पूर्णं कर्तुं सविता अतीत्य तस्य शक्तिं दातुं पदानि स्थापयति स्म। भारतं अन्तिमनिमेषेषु बराबरीकरणं कर्तुं धक्कायति स्म किन्तु स्पष्टं अवसरं निर्मातुं असफलः अभवत्, ततः २-३ इति स्कोरेन क्रीडायां पराजितः अभवत् ।