शनिवासरे बार्बाडोस्-नगरस्य केन्सिङ्गटन्-ओवल-क्रीडायां यदा भारतेन दक्षिण-आफ्रिका-क्रीडायां सप्त-रनेन पराजय्य टी-२०-विश्वकप-उपाधिः प्राप्ता तदा हारित-दलेन रोहित-शर्मा-समूहं च अभिनन्दनं कृतम्

दक्षिण आफ्रिकादेशस्य कप्तानः एडेन् मार्क्राम् इत्यनेन उक्तं यत् अद्यापि तेषां कृते एषः गौरवपूर्णः क्षणः अस्ति, ते च क्रीडायाः बहु किमपि आकर्षितुं शक्नुवन्ति।

स एव क्रीडायाः क्रीडायाः च भावना। परन्तु तदा राजनीतिः क्रीडासदृशी नास्ति तथा च क्रीडाविशेषतः अद्यत्वे दुर्लभतया लक्ष्यते।

२०२४ तमे वर्षे लोकसभानिर्वाचनं समाप्तम्, परिणामाः अपि बहिः सन्ति । केन्द्रे नूतनं सर्वकारं स्थापितं, नूतनाः सांसदाः शपथं कृतवन्तः, संसदः अपि सत्रे अस्ति। अस्माकं लोकतन्त्रस्य निर्धारितविस्तृतपुस्तिकानुसारं सर्वं कृतम्।

अस्मिन् समये जनाः विपक्षाय विशेषतया काङ्ग्रेसपक्षाय किञ्चित् अधिकं दत्तवन्तः, परन्तु शासनं कर्तुं पर्याप्तं न। जनादेशः स्पष्टः आसीत् , यत् नरेन्द्रमोदीं प्रधानमन्त्रिरूपेण निरन्तररूपेण निरन्तरं कर्तुं निश्चयं कृतवान्।

क्रिकेट्-क्रीडायाः विपरीतम् राजनीतिषु क्रीडा केवलं सत्तायाः कृते एव भवति । विपक्षः यद्यपि स्थाने उपविष्टुं निश्चितवान्, तथापि अशान्तं कर्तुं कुर्सीम् ग्रहीतुं च उत्सुकः अस्ति।

काङ्ग्रेसनेतृत्वेन विपक्षः पीएम मोदी इत्यस्य नूतनसर्वकारस्य च उपरि आक्रमणं कुर्वन् अस्ति यत् एषः निर्णयः तस्य कृते "व्यक्तिगतः, राजनैतिकः, नैतिकः च पराजयः" अस्ति, तस्मात् सः निर्णयं 'अवगन्तुं' अर्हति इति।

एकस्मिन् वृत्तपत्रे काङ्ग्रेसनेत्री सोनिया गान्धी अपि दावान् अकरोत् यत् "सः निर्वाचनपरिणामेन सह सहमतः अथवा निर्णयं अवगच्छति इति किञ्चित् प्रमाणं नास्ति" इति

यदि क्रिकेट् राजनीतिवत् स्यात् तर्हि मार्क्रामः सम्भवतः सप्तधावनस्य हानिम् अङ्गीकृतवान् स्यात् । परन्तु अनुग्रहः पराजयं स्वीकुर्वन् दक्षिण आफ्रिकादेशस्य कप्तानः हृदयं जित्वा अस्ति।

क्रिकेट्-क्रीडाङ्गणात् संसदं प्रति गच्छन् १८ तमे लोकसभायाः उद्घाटनसत्रे दृश्यानि उत्साहवर्धकाः न दृश्यन्ते। असहमतिः यावत् ठोसविकल्पेन सह भवति तावत् सर्वदा स्वस्थः भवति।

किं विपक्षः येषु विषयेषु सर्वकारे आक्रमणं करोति तेषु समस्यानिराकरणयोजनानि दर्शितवान्?

देशे पर्याप्ताः समस्याः सन्ति, जनाः शीघ्रं समाधानं इच्छन्ति। यदि विपक्षः सत्ताधारीदलं ठोससमाधानेन पराजयति तर्हि तस्य प्रभावः अवश्यमेव वर्धते।

कस्यचित् विजयस्य उपहासं स्वस्थः प्रवृत्तिः नास्ति तथा च सर्वोत्तमेषु संसदीयसम्मेलनेषु निश्चितरूपेण न।

विजयः विजयः एव विजयी सर्वं गृह्णाति। रोहितशर्मस्य दलेन मृत्युजङ्घाभ्यां विजयं हरित्वा तत् कृतम् । यदा दलस्य हानिः निश्चिता इति भासते स्म तदा अन्तिमक्रीडायाः अन्तिमेषु चतुर्षु ओवरेषु किमपि अप्रत्याशितम् अभवत् । दक्षिण आफ्रिका क्षीणः अभवत्, भारतस्य स्वप्नविजयः अभवत् ।

परन्तु २०२४ तमे वर्षे लोकसभानिर्वाचने स्वप्नधावनं INDIA-खण्डस्य कृते नासीत् । तया विपक्षसङ्घस्य शासनार्थं पर्याप्तसङ्ख्याः न दत्ताः । वर्षाणां यावत् अवनतिं कृत्वा काङ्ग्रेसपक्षः २०१९ तमे वर्षे १९.५ प्रतिशतात् अस्मिन् समये २१.२ प्रतिशतं यावत् मतदानस्य भागं वर्धमानं अवश्यं दृष्टवती, येन तस्याः कृते एकः प्रवर्धनः, नूतना आशा च प्राप्ता।

४०० प्लस् आसनानि प्राप्तुं स्वप्ने अपि भाजपा असफलतां प्राप्तवती। अस्य मतभागः २०१९ तमे वर्षे ३७.३ प्रतिशतात् २०२४ तमे वर्षे ३६.६ प्रतिशतं यावत् किञ्चित् न्यूनः अभवत् ।

परन्तु पर्याप्तसङ्ख्यां प्राप्तवान्, एनडीए इत्यनेन सह मिलित्वा केन्द्रे निरन्तरं कर्तुं समर्थः अभवत् ।

विपक्षः पीएम-महोदयं "निर्णयं अवगन्तुं" आहूतवान् अस्ति तथा च तस्य कृते अपि तथैव आत्मनिरीक्षणस्य आवश्यकता वर्तते।

विपक्षः किमपि वदति चेदपि पीएम मोदी पतवारे अस्ति, अस्मिन् क्षणे एनडीए सुन्दरं स्थापिता अस्ति। अतः तृतीयपदस्य जनादेशे विश्वासः सर्वथा स्पष्टः अस्ति । परन्तु गठबन्धनस्य अन्तः वा शासने वा आव्हानानि उपेक्षितुं न शक्नोति। तस्य हस्ताः पूर्णाः सन्ति।

NEET परीक्षायाः दुष्कृतयः, जम्मू-कश्मीरे आतङ्क-घटना, रेलदुर्घटना इत्यादयः अनेके विषयाः सस्यं कृत्वा सर्वकारस्य नूतनकार्यकालस्य आरम्भः अभवत्

यथा राजनैतिकदलानि एक-अपमैन्शिप्-कृते स्लग्फेस्ट्-मध्ये व्यस्ताः सन्ति, तथैव टीम इण्डिया अन्यस्य स्पर्धायाः कृते अग्रे गच्छति । रोहितशर्मा, विराटकोहली, रविन्द्रजडेजा च विश्वकपविजयानन्तरं टी-२० प्रारूपात् निवृत्तेः घोषणां कृत्वा नूतनानां प्रतिभानां कब्जायै स्थानं निर्मितवन्तः।

यदि राजनेतारः क्रीडा-कौशलस्य अनुकरणं कर्तुं शक्नुवन्ति तर्हि संसदः सम्यक् चर्चा-स्थानं स्यात्, यत् इदानीं जनाः कतिपयैः दशकैः आकांक्षन्ति |.