नवीदिल्ली, दूरसञ्चारविभागेन दूरसंचारसञ्चालकानां निर्देशः दत्तः यत् ते अवैध, अस्तित्वहीनानां वा नकलीदस्तावेजानां उपयोगेन प्राप्तानां ६ लक्षाधिकानां मोबाईलसंपर्कानाम् अन्वेषणं कुर्वन्तु। गुरुवासरे आधिकारिकवक्तव्ये एषा सूचना दत्ता।

DoT इत्यनेन दूरसंचारसञ्चालकानां कृते निर्देशाः जारीकृताः यत् ते तत्क्षणमेव 60 दिवसेषु चिह्नितानां मोबाईलसङ्ख्यानां पुनः सत्यापनम् कुर्वन्तु।

वक्तव्ये उक्तं यत्, "डीओटी इत्यनेन प्रायः ६.८० लक्षं मोबाईल-संयोजनानि चिह्नितानि सन्ति येषां प्राप्तिः अमान्य-अस्तित्वयुक्तानि वा नकली-जाली-परिचय-प्रमाणपत्राणि (पीओआई) तथा पता-प्रमाणपत्रं (पीओए) केवाईसी-दस्तावेजानां उपयोगेन प्राप्तानि इति शङ्का वर्तते। " " .

विभागेन एआइ-सञ्चालितस्य उन्नतविश्लेषणस्य अनन्तरं प्रायः ६.८० लक्षं मोबाईल-संयोजनानि सम्भाव्य-धोखाधड़ी इति ध्वजाङ्कितानि सन्ति ।

"POI/POA KYC दस्तावेजानां संदिग्धप्रामाणिकता एतान् मोबाईल-सम्बद्धान् प्राप्तुं नकली-दस्तावेजानां उपयोगं सूचयति। DoT इत्यनेन TSP-भ्यः निर्देशाः जारीकृताः यत् ते एतेषां चिह्नितानां मोबाईल-सङ्ख्यानां पुनः सत्यापनं तत्क्षणं कुर्वन्तु। सर्वेषां TSP-समूहानां पुनः सत्यापनम् अनिवार्यम् अस्ति 60 दिवसेषु ध्वजसंयोजनं पुनः सत्यापनं न सम्पन्नं चेत् सम्बन्धितस्य मोबाईलसङ्ख्यायाः विच्छेदनं भविष्यति।

एप्रिलमासे पुनः सत्यापनार्थं DoT इत्यनेन १०,८३४ शङ्किताः मोबाईलसङ्ख्याः चिह्निताः । एतेषु ८,२७२ मोबाईल-संयोजनानि पुनः सत्यापनम् अशक्नुवन् विच्छिन्नानि अभवन् ।