मुम्बई (महाराष्ट्र) [भारत], महाराष्ट्रस्य मुख्यमन्त्री एकनाथशिण्डे इत्यनेन उक्तं यत् तस्य सर्वकारः माझी लडकी बहिन योजनां आनयिष्यति यस्याः अन्तर्गतं महिलाः प्रत्यक्षलाभस्थानांतरणद्वारा प्रतिमासं १५०० रुप्यकाणि प्राप्नुयुः यथा केन्द्रसर्वकारेण अपि विभिन्नमहिलानां माध्यमेन महिलाः सशक्ताः कृताः -केन्द्रित योजनाएँ।

"केन्द्रसर्वकारेण यथा महिला सशक्तिकरणं कृतम्, तथैव अस्माकं राज्यसर्वकारः एकां योजनां आनयिष्यति-'माझी लडकी बहिन' यस्य अन्तर्गतं महिलाः डीबीटी मार्गेण प्रतिमासं १५०० रुप्यकाणि प्राप्नुयुः। वयं सर्वेभ्यः गृहेभ्यः प्रतिवर्षं ३ निःशुल्कसिलिण्डराणि दास्यामः..., " शिण्डे शुक्रवासरे ए.एन.आइ.

महाराष्ट्रस्य उपमुख्यमन्त्री राकांपाप्रमुखः अजीतपवारः यः राज्ये वित्तविभागं अपि धारयति, सः शुक्रवासरे महाराष्ट्रविधानसभायां प्रचलति मानसूनसत्रे राज्यस्य बजटं प्रस्तुतवान् तथा च 'मुख्यानन्त्री माझी लडकी बहिन' इति योजनायाः घोषणां कृतवान् यस्य अन्तर्गतं सर्वाणि महिलाः २१ वर्षाणां मध्ये सन्ति तथा ६० वर्षाणि प्रतिमासं १५०० दत्तानि भविष्यन्ति।

भाजपा-सर्वकारस्य मध्यप्रदेशस्य लाडलीबेहना योजनायाः प्रेरणाम् अवाप्तवती एषा योजना ।बजटं प्रस्तुत्य पवारः अवदत् यत् "वयं मुख्यानन्त्री माझी लडकी बहिनस्य घोषणां कुर्मः। अस्य अन्तर्गतं सर्वाभ्यः महिलाभ्यः प्रतिमासं १५०० रूप्यकाणि प्रदत्तानि भविष्यन्ति। योजनायाः कार्यान्वयनात् आरभ्य ।" जुलाई २०२४."

महाराष्ट्रसर्वकारस्य सीएम अन्नाछात्रयोजना अन्तर्गतं पवारः अवदत् यत्, "वयं प्रतिवर्षं सर्वेभ्यः गृहेभ्यः ३ निःशुल्कसिलिण्डराणि दास्यामः" इति।

अग्रे अजीतपवारः घोषितवान् यत्, "महाराष्ट्रे सर्वेषां कृषकाणां कपासस्य सोयाबीनस्य च सस्यानां कृते वयं 5000 रुप्यकाणि प्रति हेक्टेयरं बोनसं प्रदास्यामः...दुग्ध-उत्पादक-कृषकाणां कृते अपि प्रतिलीटर-5 रुप्यकाणां बोनसः दास्यामः। सर्वकारेण मौद्रिक-सहायतां वर्धिता अस्ति।" पशुआक्रमणकारणात् मृत्योः मध्ये अधुना पूर्वं २० लक्षरूप्यकाणां स्थाने निकटजनाः २५ लक्षरूप्यकाणि प्राप्नुयुः।

डीजलस्य पेट्रोलस्य च उपरि करस्य विषये पवारः अवदत् यत्, "मुम्बईक्षेत्रस्य कृते डीजलस्य करः २४ प्रतिशतात् २१ प्रतिशतं यावत् न्यूनीकरोति, प्रभावीरूपेण डीजलस्य मूल्यं प्रतिलीटरं २ रुप्यकाणि न्यूनं भवति। यदा तु पेट्रोलस्य मूल्यं २६ प्रतिशतात् २५ प्रतिशतं यावत् न्यूनीकरोति यत् प्रभावीरूपेण पेट्रोलस्य दरं ६५ पैसे प्रतिलीटरं न्यूनीकरिष्यति।महाराष्ट्रे सर्वेषां धार्मिकानां अल्पसंख्याकानां समर्थनं महाराष्ट्रसर्वकारेण निर्धनजनानाम् कृते योजनानां अन्तर्गतं भविष्यति येन तेभ्यः लाभं प्राप्तुं शक्यते इति कारणेन सर्वकारेण पूर्वमेव तृतीयलिंगस्य कृते पृथक् श्रेणी उपलब्धा कृता अस्ति from other government schemes.

"सर्वकारः वेणुरोपणार्थं साहाय्यं करिष्यति तथा च प्रत्येकं वेणुरोपणार्थं १७५ रुप्यकाणां व्यवस्था भविष्यति। कृषकाणां कृते निःशुल्कं ऊर्जां उपलब्धं कर्तुं कृषकाणां कृते ८ लक्षं सौरपम्पं प्रदत्तं भविष्यति" इति अजीतपवारः अवदत्।

महाराष्ट्रविधानसभायाः मानसूनसत्रं गुरुवासरे (जून २८) आरब्धम्, तत् च जुलैमासस्य १२ दिनाङ्कपर्यन्तं भविष्यति।राज्यसभानिर्वाचनात् पूर्वं एतत् अन्तिमं विधानसत्रम् अस्ति, आगामिषु चतुर्षु मासेषु।