बेङ्गलूरु, कर्नाटकस्य उपमुख्यमन्त्री डी के शिवकुमारः शुक्रवासरे चन्नापट्टना उपनिर्वाचने प्रतिस्पर्धां कर्तुं नकारितवान्।

सः उच्चैः अपि चिन्तितवान् यत् यतः सः विधायकः अस्ति तस्मात् कनकपुरा विधानसभाखण्डे उपनिर्वाचनं किमर्थं भविष्यति इति।

दिनद्वयं पूर्वं शिवकुमारः अवदत् यत्, “चन्नापट्टनतः मम राजनैतिकजीवने महत्त्वपूर्णः परिवर्तनः अभवत् । अहं मम राजनैतिकजीवनस्य नूतनं अध्यायं आरभ्य केङ्गलस्य अञ्जनेयमन्दिरम् आगतः अस्मि।"

अनेन मण्ड्यालोकसभानिर्वाचने विधायक एच् डी कुमारस्वामी रिक्तं जातं चन्नापट्टना विधानसभाखण्डात् सः प्रतिस्पर्धां कर्तुं इच्छुकः इति अनुमानं उत्पन्नम्।

भाजपाविधायकः पूर्वमन्त्री च एस सुरेशकुमारः कथितं ‘कनकपुरे उपनिर्वाचनं’ ‘तुगलकसदृशं निर्णयं’ सार्वजनिकधनस्य अपव्ययः च इति उक्तवान्।

“कनकपुरे उपनिर्वाचनं किमर्थं भविष्यति ? अहं कनकपुरतः विधायकः, मम दलस्य (काङ्ग्रेसस्य) प्रदेशाध्यक्षः अस्मि । मम उपरि दायित्वम् अस्ति। एषः मम प्रदेशः अस्ति, अहं तत्र नेता अस्मि” इति शिवकुमारः शुक्रवासरे पत्रकारैः सह उक्तवान्।

“अहं मुख्यमन्त्री सिद्धारमैया च (चन्नापट्टने) निर्वाचनस्य नेतृत्वं करिष्यामः” इति सः अपि अवदत् ।

अग्रे व्याख्याय शिवकुमारः अवदत् यत् सः केवलं तत्रत्यानां जनानां समर्थनं कर्तुं पृष्टवान्। “अहं तस्य मण्डलस्य (रामनगरात्) अस्मि । तत्रत्यानां मतदातान् अस्मान् बलं दातुं पृष्टवान्.... ते अस्मान् अनुग्रहं करिष्यन्ति यदि ते अस्मान् विश्वसन्ति” इति डीसीएम अवदत्।

आलोचकानां विषये टिप्पणीं कुर्वन् शिवकुमारः अवदत् यत्, “ये मम राजनैतिकवृत्तेः मृत्युपत्रं लिखन्ति ते ज्ञातव्यं यत् मम पृष्ठतः बृहत्तरं शक्तिः अस्ति, या जनशक्तिः” इति ।

ततः पूर्वं भाजपाप्रदेशाध्यक्षः बी वाई विजयेन्द्रः अवदत् यत् चन्नपत्नातः कस्य प्रतिस्पर्धा कर्तव्या इति निर्णयः काङ्ग्रेसस्य कृते एव अवशिष्टः अस्ति। सः तु दर्शितवान् यत् बेङ्गलूरु ग्रामीणक्षेत्रात् काङ्ग्रेसस्य उम्मीदवारत्वेन पराजितः डी के सुरेशः सः अजेयः इति चिन्तितवान् आसीत्।

नवीदिल्लीनगरे पत्रकारैः सह वदन् कुमारस्वामी, यस्य विधायकपदत्यागेन चन्नापट्टना उपनिर्वाचनं आवश्यकं भवति, सः अवदत् यत् शिवकुमारः इदानीं चन्नापट्टना प्रति स्नेहं दर्शयति परन्तु विगतसार्धवर्षेषु सः स्थानं न गतः।

शिवकुमारस्य उपमुख्यमन्त्रीत्वात् वर्षाधिकं गतम्; यः व्यक्तिः एतावता दिनानि कदापि चन्नपत्नानगरं न गतः सः तस्मिन् निर्वाचनक्षेत्रे स्नेहं दर्शयति, तस्य विषये च वदति इति सः अवदत्।

“अधुना यावत् चन्नापत्तनस्य विकासं केन निवारितम् आसीत् ? तस्य भ्रातुः (D K Suresh) चन्नपत्ने किं योगदानम् आसीत्?” इति पृष्टवान्।

१९ जून दिनाङ्के शिवकुमारः भगवान् हनुमानस्य नमस्कारं कृत्वा चन्नापट्टने निर्वाचनप्रचारस्य बगलं वादयति स्म ।

मम राजनैतिकजीवनस्य नूतनः अध्यायः चन्नापट्टनतः आरभ्यते इति तस्य वचनेन जनाः अनुमानं कृतवन्तः यत् सः चन्नापट्टनतः प्रतियोगं करिष्यति इति ।

चन्नपत्नातः विजयं प्राप्य शिवकुमारः कनकपुरा-निर्वाचनक्षेत्रात् राजीनामाम् अदास्यति इति राजनैतिकवृत्तेषु अनुभूतं यत् स्वभ्रातुः सुरेशस्य कृते निर्वाचनं प्रतिस्पर्धयितुं निर्वाचनं जितुञ्च रिक्तस्थानं सृजति।