हुब्बल्ली (कर्नाटक) [भारत], राज्ये अधिकानि उपमुख्यमन्त्रीनि नियुक्त्यर्थं कर्णाटके काङ्ग्रेस-नेतृत्वेन सर्वकारस्य आलोचनां कुर्वन् केन्द्रीयमन्त्री प्रल्हाद जोशी उक्तवान् यत् काङ्ग्रेस-सर्वकारः अतिरिक्त-उप-सी.एम.पदानां कृते युद्धं कृत्वा राजनीतिं कुर्वन् अस्ति, यत् पर्याप्तं भ्रमं जनयति।

"कर्नाटके काङ्ग्रेसस्य प्रायः निर्मूलता अभवत्, अधुना ते जनानां प्रतिशोधं गृह्णन्ति। यावत् औद्योगिकीकरणस्य विकासस्य च विषयः अस्ति, तावत् काङ्ग्रेस-सर्वकारः अतिरिक्त-उप-सी.एम.-पदानां विषये राजनीतिं कुर्वन् अस्ति, येन बहु भ्रमः उत्पद्यते। शनिवासरे केन्द्रीयमन्त्री अवदत्।

परन्तु राज्यस्य उपमुख्यमन्त्री डी.के.शिवकुमारः शनिवासरे अवदत् यत् अधिकानां उपसीएम-पदार्थानाम् "माङ्गं नास्ति" इति, केचन जनाः केवलं वार्तायां स्वनामानि स्थापयितुम् इच्छन्ति इति च अवदत्।

"माङ्गं नास्ति। एतत् सर्वं मीडियानिर्माणम् एव। केचन जनाः केवलं वार्तायां स्वनाम प्रसारितुम् इच्छन्ति स्म। तदेव" इति डी.के.शिवकुमारः अवदत्।

कर्नाटकमन्त्री काङ्ग्रेसनेता च के.एन.राजन्ना सोमवासरे कर्नाटकदेशे अतिरिक्तउपमुख्यमन्त्रिणां आग्रहं कृत्वा दलस्य उच्चकमाण्डं अनुरोधं विचारयितुं आह ततः परं एतत् अभवत्।

"संसदनिर्वाचनस्य कारणात् विलम्बः जातः। अहं इच्छामि यत् दलस्य उच्चकमाण्डः मम अनुरोधस्य विचारं करोतु। बहवः मन्त्रिणः मन्यन्ते यत् काङ्ग्रेसपक्षस्य समर्थनं कुर्वतां बहवः समुदायाः उपसीएमरूपेण प्रतिनिधित्वं दातव्यम्। परन्तु अहं आकांक्षी नास्मि" इति के.एन.राजन्ना अनीम् अवदत्।

केन्द्रीयमन्त्री जोशी इत्यनेन महर्षिवाल्मीकी अनुसूचितजनजातिविकासनिगमलिमिटेड्-घोटाले कथितस्य विषये सीएम-सिद्धारमैयायाः आलोचना अपि कृता, यत् सिद्धारमैयाहस्य राजीनामा अवश्यं कर्तव्या इति।

"तेषां अन्तःयुद्धस्य कारणात् कर्णाटकं दुःखं प्राप्नोति। ते भ्रष्टाचारे अपि प्रवृत्ताः सन्ति। वाल्मीकिमण्डलघोटाले सिद्धारमैया वा व्यवस्थायाः प्रशासनं नियन्त्रणं च कर्तुं प्रवृत्तः अस्ति वा असफलः अस्ति, अतः एव सः राजीनामा दातव्यः। सः उत्तरदायित्वं स्वीकुर्यात्, " जोशी अवदत् ।

महर्षिवाल्मीकि अनुसूचितजनजातिविकासनिगमेन सह सम्बद्धः भ्रष्टाचारप्रकरणः निगमस्य एकस्य अधिकारीणः आत्महत्यायाः कारणेन मृतः, ततः निगमे बहुकोटिभ्रष्टाचारस्य आरोपाः युक्तः एकः नोटः अवशिष्टः अभवत्।

विनोबानगरस्य केञ्चप्पा-उपनिवेशस्य निवासी चन्द्रसेकरन् (४५) इति नामकः अधिकारी निगमे बहुकोटि-भ्रष्टाचारस्य आरोपं युक्तं टिप्पणं त्यक्त्वा मे-मासस्य २६ दिनाङ्के आत्महत्याद्वारा मृतः इति कथ्यते। चन्द्रसेकरन् एमवीडीसी इत्यस्य अधीक्षकः आसीत्, तस्य बेङ्गलूरुकार्यालये च नियुक्तः आसीत् ।

पुलिसैः बरामदिते षड्पृष्ठीये आत्महत्यापत्रे चन्द्रसेकरन् त्रयाणां अधिकारिणां नामानि उल्लेखितवान्, निगमे कोटिरूप्यकाणां भ्रष्टाचारस्य च आरोपं कृतवान्, नामाङ्कितानां अधिकारिणां विरुद्धं कार्यवाही आग्रहं कृतवान्।