दिसम्बर २०१९ तः जनवरी २०२३ पर्यन्तं आँकडानां उपयोगेन बीएमजे ग्लोबल हेल्थ इति पत्रिकायां प्रकाशितस्य अध्ययनस्य वैश्विक अध्ययनस्य प्रमाणानां मूल्याङ्कनं कृत्वा निर्धारितं यत् कोविड् टीकाकरणं गर्भवतीनां कृते प्रभावी अस्ति वा, येषां कृते कोरोना वायरसात् रोगस्य अधिकजोखिमः आसीत्।

अध्ययनेन ज्ञातं यत् येषां महिलानां पूर्णतया टीकाकरणं कृतम् अस्ति तेषां कोविड्-रोगस्य सम्भावना ६१ प्रतिशतं न्यूनीभवति, तथा च अस्पताले प्रवेशस्य सम्भावना ९४ प्रतिशतं न्यूनीकृता।

अपि च, ६७ अध्ययनानाम् मेटा-विश्लेषणेन यस्मिन् १८ लक्षाधिकाः महिलाः समाविष्टाः आसन्, तत्र सूचितं यत् टीकाकरणेन सिजेरियन-विकारस्य ९ प्रतिशतं न्यूनता, गर्भावस्थायां उच्चरक्तचापविकारस्य १२ प्रतिशतं न्यूनता, ८ प्रतिशतं न्यूनता च भवति टीकाकृतमातृभ्यः जातानां नवजातशिशुनां गहनचिकित्साविभागे प्रवेशस्य जोखिमः।

"अस्माकं निष्कर्षैः ज्ञायते यत् कोविड-१९-विरुद्धं टीकाकरणकार्यक्रमः गर्भिणीनां कृते कियत् लाभप्रदः अभवत् । संक्रमणस्य न्यूनीकरणस्य अपेक्षितलाभानां सङ्गमेन उच्चरक्तचापः, सिजेरियनः च सहितं गर्भावस्थायां जटिलतासु अपि महती न्यूनता दृश्यते" इति प्रोफेसरः शकीला थाङ्गरातिनामः अवदत् , डेम हिल्डा लॉयड् बर्मिन्घम् विश्वविद्यालये मातृ-प्रसव-स्वास्थ्यस्य अध्यक्षा तथा च अध्ययनस्य प्रमुखलेखिका।

शोधदलेन तु अवलोकितं यत् Covid-19 टीकाकरणात् थ्रोम्बोटिकघटना अथवा Guillan Barre syndrome इत्यादिभिः प्रतिकूलप्रभावैः सम्बद्धाः प्रकरणाः अध्ययनाः च अत्यल्पाः अभवन् येन किमपि सार्थकं परिणामं प्राप्तुं शक्यते तथा च अनेकज्ञातप्रभावानाम् प्रकरणाः अतीव न्यूनाः सन्ति।