बैठे हुए भाजपा सदस्य पी.सी. मोहनः गतत्रयनिर्वाचनेषु एतत् आसनं जित्वा अस्ति, २०२३ तमस्य वर्षस्य निर्वाचने संसदीयनिर्वाचनक्षेत्रं समावेशयन्तः अष्टसु विधानसभाक्षेत्रेषु पञ्चसु विजयं प्राप्तवती काङ्ग्रेसः अस्मिन् समये आशावान् अस्ति।

इदं अधिकं प्रतिष्ठाविषयं कृत्वा तथ्यं यत् पञ्चसु आसनेषु i धारितेषु आसनेषु विद्युत्मन्त्री के.जे. जार्जः, स्वास्थ्यमन्त्री दिनेशगुण्डरावः, आवासमन्त्री जमीर अहमदखानः च ।

काङ्ग्रेसेन मन्त्रिभ्यः मंसूर अली खा इत्यस्य विजयं सुनिश्चितं कर्तुं कार्यं दत्तं किन्तु प्रारम्भिकपदेषु अन्तःयुद्धेन तस्य अभियानं बाधितं जातम्, यत्र नामाङ्कनं दाखिलीकरणसमये काङ्ग्रेसस्य शीर्षनेतृणां अनुपस्थितिः अपि अन्तर्भवति।

शान्तिनगरविधानसभाक्षेत्रस्य काङ्ग्रेसविधायकः एन.ए.हरिसः स्वपुत्रस्य मोहम्मदनलपदस्य सीटस्य टिकटस्य लॉबीं कुर्वन् आसीत्, यदा तु राजनैतिकसचिवः मुख्यमन्त्री नसीर अहमदः अपि आकांक्षी आसीत्, तथा च द्वौ अपि पूर्वं अभियानात् अलौ एव स्थितौ।

तेषां अतिरिक्तं नामाङ्कनकाले त्रयः मन्त्रिणः अपि अनुपस्थिताः आसन् किन्तु नामनिर्देशस्य तिथौ परिवर्तनं कारणं वदन्ति।

काङ्ग्रेसस्य अन्तः सूत्राणि वदन्ति यत् नेतारः उम्मीदवारस्य चयनेन प्रसन्नाः न सन्ति।

परन्तु मंसूर अली खानः सुशिक्षितः अस्ति तथा च स्वपित्रा स्थापिते के.के.एजुकेशनल् एन् चैरिटेबल ट्रस्ट् इत्यस्य न्यासी अस्ति, यस्य शिक्षाक्षेत्रे महत्त्वपूर्णं योगदानं कृतम् अस्ति।

निर्वाचनक्षेत्रे तीव्रप्रचारं स्वीकृत्य सः दावान् कुर्वन् अस्ति यत् अधुना १५ वर्षाणि यावत् तत्र कोऽपि विकासः न अभवत्।

अपरपक्षे भाजपा प्रत्याशी पी.सी. मोहनः क्रमशः चतुर्थं कार्यकालं याचमानः स्वस्य जनसम्पर्कस्य, सरलस्वभावस्य, जनसामान्यस्य च उपलब्धतायाः कारणेन आसनं धारयिष्यति इति विश्वसिति।

मोहनः २०१९ तमस्य वर्षस्य निर्वाचने काङ्ग्रेस-विधायकं रिजवान-अर्शद्-महोदयं ७०,९६८ मतैः, २०१४ तमे वर्षे १.३७ लक्षमतैः च पराजितवान् आसीत् ।किन्तु २००९ तमे वर्षे काङ्ग्रेसस्य एच्.टी.साङ्गलियाना-विरुद्धं प्रायः ३५,००० मतैः विजयं प्राप्तवान् सः बेङ्गलूरु-नगरस्य चिक्पे-विधानसभा-निर्वाचनक्षेत्रात् द्विवारं निर्वाचितः - १९९९ तमे वर्षे २००४ तमे वर्षे च ।

भाजपा-कार्यकर्तारः २० एप्रिल-दिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य बेङ्गलूरु-भ्रमणं पश्यन्ति, एतेन तेभ्यः उत्साहः भविष्यति इति विश्वासः अस्ति । भाजपा, whic धारयति C.V. रामननगर, राजजीनगर, महादेवपुरा विधानसभाखण्डेषु, अहम् अपि आशावान् यत् जद-एस-सङ्गठनेन सह गठबन्धनं तेभ्यः अधिकं मतं आनयिष्यति।